________________
३० ]
देसी सह संग
आसंग - आदयस्त्रयो वासगृहार्थाः । आमोरओ विशेषज्ञः ।
अत्र च 'आलिद्ध' शब्द आश्लिष्ट
शब्दभवः ।
यथा
आहइ काङ्क्षति - इति धात्वादेशेषु उक्त इति नोपात्तः ।
आरनालं कमलम् । काञ्चिके आरनाल
I
संस्कृतभवम् ।
आसियओ लोहमयः ।
आमोरय ! सिरिआसंग ! तर आहुंदुरा करि-हरीण | मित्त आसवण-अमित्त आलयणदुवारेमु संघडिया || ५४ || ( ६६ ) कमलम्मि आरनाल, आसियओ लोहघडियम्मि । Teraओ सिविए, आमलयं णेउरघरम्मि ॥ ६७ ॥
केचित् “अयसा निर्वृत्तः आयसिकः” तदपभ्रंशः 'आसियओ' [ ] इत्याहुः ।
आअड्डियं परवशचलितम् । यस्तु
"व्याप्रेरायड : " [सि० है ० ८|४|८१] इत्यादेशोऽस्माभिरुक्तः स व्यापार
मात्रार्थः ।
०
आहुंदुरो बालः । आहुंदुरु बाल:" [] इत्यन्ये ।
"(
१.
यथा
लीला- आरनाल-आमलय के लि- आसक्खए इमे तीए ।
जं विरहम्मि णिअंतं हिअय ! ण फुट्टेसि तं सि आसियय || ५५ || (६७)
आअडियं परव्वसचलिए, आऊडियं च जयपणे ।
आलंकियं च खंजीकयम्मि, आमंडणं
भंडे ॥ ६८ ॥
Jain Education International
[ आरनाल
आसक्खओ - 'श्रीः' इति वदतीति - श्रीवदः - प्रशस्तः पक्षिविशेषः । आमलयं नूपुरगृहम् |
आऊडियं द्यूतपणः । आलंकियं खञ्जीकृतम् । आमंडणं भाण्डम् 1.
For Private & Personal Use Only
www.jainelibrary.org