________________
आहुंदुर ] पढमो वग्गो
[ २९. यथा
आरिल्लमयण ! आगत्तीदिढभुअ ! मुंच आफरं सुहअ ! । मरइ तुइ आसंघाए काम-आविद्धा वर-आरोहा ॥५१॥(६३) आणाई सउली, आणूवो सवचे, हढम्मि आडाडा ।
आयड्ढी-आमोअ-आलंबा वित्थार-हरिस-भूछत्ता ॥६४॥ आणाई शकुनिकाख्यः पक्षी। आमोओ हर्षः । आणूवो श्वपचः ।
परिमलवाचकस्तु 'आमोद'शब्दभवः ।। आडाडा बलात्कारः ।
आलंबं भूमिच्छत्रम् यद् वर्षासु आयड्ढी विस्तारः ।
प्ररोहति । यथाहणिऊण पउत्थजणं आणाइकुलं व रइयआडाडो । आलंब-आयइढिमिसा आमोआ हसइ पाउस-आणूवो ॥५२॥(६४), आलत्थो मोरे, आसयं आसन्ने, बलम्मि आयामो । आलोलं णियडभए, आउरं आजिम्मि, आउसं कुच्चे ॥६५॥ आलत्थो मयूरः ।।
आलीलं निकटभयम् । आसयं निकटम् ।
आउरं संग्रामः । आयामो बलम् ।
आउसं कूर्चम् । "दीर्घः' [ ] इत्यन्ये । यथास-आयाम-आसयसेन्नं तुह पेच्छिय जाय-आउर-आलीला । आलस्थपिच्छच्छत्ते छड्डिय रिउणो अण-आउसा जंति ॥५३॥(६५), आसंगो आसवणं आलयणं वासगेहम्मि । आमोरओ विसेसण्णुअम्मि, आहुंदुरो बाले ॥६६॥
१ आयट्ठी आ° पा. । २ आयट्टी वि पा. । ३ थपिंछ पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org