________________
२८] देसीसहसंगहे
[ आहूअथ आकारादयः शब्दा यक्षरादिक्रमेण प्रस्तूयन्ते
[यक्षरा आकारादिप्रभृतयः] आहू घूए, आऊ सलिले, तह विंचुअम्मि आलासो ।
आणिक तंसरए, आअल्ली झाडभेयम्मि ॥६॥ “आहु' इत्युकारान्तः उलूकवाची । । आणिक्कं तिर्यक्सुरतम् । आऊ सलिलम् ।
आअल्ली झाडभेदः । आलासो वृश्चिकः । यथा--
आअल्लिया-आहु-आलाससंकुलं अडइमडइ सो सुन्नो । आणिक्कजाणि! तुह कारणेणं आउरहिअगिरिसरिअं ॥४९॥(६१) आहच्चं अच्चत्थे, मुहं आणु, आउलं रणे ।
आवंगो अवमग्गे, जूडे आमोड-आमेला ॥६२॥ आहच्चं अत्यर्थम् ।
आवंगो अपामार्गः। आणुअं मुखम् ।
आमोडो तथा आमेलो जूटः । "आकारः' [ ] इत्यन्ये । शेखरवाचकस्तु आमेलो 'आपीड'आउलं अरण्यम् ।
शब्दभवः । यथा-- ल्हसिय-आमोडमिलाण-आणुआण तुह रिउवहूण आमेलो । आहच्चं आउलमहीलुढिआण आवंगमंजरी लिअइ ॥५०॥(६२) आरिल्लो आरा, आरोहो अथणम्मि, आफरो जूए । आगत्ती कूवतुला, आसंघा इच्छाइ, खितं आविद्धं ॥६३।। आरिल्लो अर्वाक् अर्वाककालोत्पन्न | आफरो द्यूतम् । इत्यर्थः ।
आगत्ती कूपतुला । आरोहो स्तनः ।
आसंघा इच्छा। नितम्बवाची तु आरोहशब्दः संस्कृत- ''आस्था" [ ] इत्यन्ये । समः ।
आविद्धं प्रेरितम् ।
१ झाटमें मु. । २ तशब्दभवः पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org