________________
अवरिहट्टपुसण ] पढमो वग्गो
[२७ अइराणी इंदाणीइ तव्वयासेविणीए य । छण-णियमेसु अवसहं, हढ-ईसिमत्तासु अक्कसाला वि ॥५६॥ अइराणी इन्द्राणी, सौभाग्यार्थम् । अक्कसाला बलात्कारः अईषन्मत्ता च इन्द्राणीव्रतासेविनी च स्त्री।
स्त्रीति द्वयर्था । अवसहं उत्सवः नियमश्च ।
अत्र च---अब्भुत्तइ-स्नाति प्रदीप्यते च । अल्लियइ-आलीयते उपसर्पति च । एतौ द्वावपि द्वयर्थों धात्वादेशेष्वस्माभिरुक्ताविति नोच्यते ॥५८॥
[ इति चतुरक्षराः]
[ पञ्चाक्षराः-] अविरय-हिक्कासुं अणुसंधियं, अविहावियं च दीणम्मि । अणआलवणे तं चिय, अक्खणवेलं रत-प्पओसेसु ॥५९।। अणुसंधियं अविरतम् हिक्का च । अक्खणवेलं सुरतम् प्रदोषश्च । अविहावियं दोनम् अनालपनेऽपि तदेवेति द्वयर्थम् ।
अत्र च-अवअच्छइ ह्लादते, ह्रादयति, पश्यति च । अवआसइ पश्यति श्लिष्यति च । अवसेहइ गच्छति नश्यति च । एवम् 'अवहरई' इत्यादयो धात्वादेशेष्वस्माभिरुक्ता इति नोपात्ताः ॥५९॥
[षडक्षरादयः-] भणिओ अकंडतलिमो निन्नेह-अकयविवाहेसु ।
अवकित्तीइ असच्चे दाणम्मि य अवरिहट्टपुसणं ति ॥६०॥ अकंडतलिमो निःस्नेहः अकृतविवाहश्च । अवरिहेट्टपुसणं अकीर्तिः असत्यम्
। दानं चेति व्यर्थम् । अत्र च अहिपच्चुअइ गृह्णाति आगच्छति चेति धात्वादेशेषूक्त इति. नोक्तः ॥६॥
[इति एकार्थाः अनेकार्थाश्च अकारादिशब्दाः । १ हड्ढपु मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org