________________
उइंतण ]
पढमो वग्गो
[४३.
यथा
गुणिगुणहिययउच्छट्टय ! उड्डहणउच्छंटभीसिया रणे । पयडियझाडउत्तालं उव्वेत्तालंति तुज्झ रिउवहुया ॥८३॥(१०१) खिन्ने उव्याअ-उत्तंपिया य, हासम्मि उल्लेवो ।
उब्भुग्ग-उप्फंदोला चलम्मि, मूढम्म उम्मइयं ॥१०२॥ उठवाओ तथा उत्तंपिओ खिन्नः। उब्भुग्गो उप्फंदोलो द्वावप्येतौ चला । "उत्तम्मिअं खिन्नम्" [ ] इत्यन्ये ।। उम्मइयं मूढम् । उल्लेवो हासः । स्वार्थे के उल्लेवओ इत्यपि । यथा---
उव्वायमणा उब्भुग्गलोयणा चइयचारुउल्लेवा। उप्फंदोला उत्तंपइ तुज्झ कए सा विओअउम्मइया ॥८४॥(१०२)
अत्र च - उत्थारो उत्साहः, उच्छुण्णं विमर्दितम् इति उत्साह-उत्क्षुण्णशब्दप्रभवो । उन्दुर-उच्चयशब्दौ आखु-नीवीवाचकौ संस्कृतसमौ । उघड निद्राति । उग्गइ उद्घाटयति । एतौ धात्वादेशेषूक्तौ इति । एते अन्यैरुक्ता अपि नोक्ताः ॥ (१०२) उम्भालणं उप्पणणे, पलायणथम्मि उज्झमणं ।
उच्छवियं सयणीए, उइंतणं उत्तरिज्जम्मि ॥१०३॥ उन्भालणं शूर्पादिना उत्पवनम् । । उच्छवियं शयनीयम् । "उम्भालणं अपूर्वम्" [ ] इति उइंतणं उत्तरीयम् । केचित् । उत ओति ओब्भालणं इत्यपि । उज्झमणं पलायनम् । उत ओति ओज्झमणं इत्यपि ।
१ यकाडुत्ता पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org