________________
४४] देसीसहसंगहे
[ उल्ललिययथा-- वियलियउइंतणाए सुण्णं उभालणं कुणंतीए । तह पुलइयं उच्छवियं जह काउं सक्किमो ण उज्झमणं ॥८५॥(१०३) उल्ललियं सिढिलठिइम्मि, णिउणगहियम्मि उग्गहियं ।
उल्लेहडो य लोले, रइजोग्गे तह य उवसेरं ॥१०४॥ उल्ललियं शिथिलस्थितौ ।
उल्लेहडो लम्पटः । उग्गहियं निपुणगृहीतम् ।
उवसेरं रतियोग्यम् । 'उग्गहियं रचितम्' इति तु 'रचि' धात्वादेशसिद्धम् । यथा
उल्ललियदोसतुस ! तह उग्गहिया कुमरवाल ! तइ लच्छी । उल्लेहडा वि जह सा ण मन्नए अन्नं उवसेरं ॥८६॥(१०४) उल्लुरुहो लहुसंखे, तत्तोच्छलियम्मि उब्भुयाणं तु ।
उंदुरओ दीहाहे, उक्खोडिययम्मि उत्तुहियं ॥१०५ ॥ उल्लुरुहो लघुशङ्खः ।
उत्तुहियं उत्खोटितम् । उब्भुयाणं यद् अग्न्यादिना तप्तं तकारसंयोगस्थाने डकारसंयोगं केचित् दुग्धादि भाजनाद् उच्छलति । पठन्ति, स च लिपिभ्रम एव-इति अनेकउंदुरओ दीर्घम् अहः ।
देशीपरिशीलनेन निश्चितमस्माभिः । यथा--
उत्तुहियजीवियासाइ उल्लुरुहकण्ठ ! तीइ तुह विरहे । अइउब्भुयाइयरई उंदुरया हुंति सिसिरे वि ॥८७॥(१०५) उद्धरणं उच्छिट्टे, उवदीवं अन्नदीवम्मि ।।
उद्धवअ-उच्चड्डिय-उत्ताहिय-उव्वाहिया य उक्खित्ते ॥१०६॥ उद्धरणं उच्छिष्टम् ।
उद्धवओ उच्चडिओ उत्ताहिओ उव्वाउवदीवं अन्यद्वीपम् ।
हिओ इत्येते चत्वार उत्क्षिप्तार्थाः ।
१ स्थिति । मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org