________________
उद्दिसि ]
यथा
-
उव्वाहियभुअ ! उच्चड्डियअसि ! उत्ताहिअउवदीवईस ! | हरिणो व्व लिहति विगा उद्धवयकरा णिवा तुह उद्धरणं ॥ ८८ (१०६)
पढमो वग्गो
उद्धवियं अग्धिए, उवलुयं सलज्जे, घरम्मि उत्थलियं । उलुखंडो अ अलाए, उअक्किअ - उच्छंगिया पुरोठविए ॥१०७॥
उद्भवियं अर्धितम् ।
उबलुयं सलज्जम् ।
उत्थलियं गृहम् । “उत्थलियं उन्मुख - गतम्" [ ] इत्यन्ये ।
यथा-
उत्थलियवई उच्छंगिय विणओ ता उअक्क सहि ! विणयं । अलं उलखंड पहारेहिं उवलया हविय अप्पं उद्धवसु ॥ ८९ ॥ ( १०७)
उरुमिल्लं उरुसोल्लं च पेरिए, अवगए अ उअचित्तो ।
उवउज्जो उवयारे, दोहणहारीइ उअहारी ॥ १०८॥ उरु मिल्लं उरुसोल्लं च द्वावप्येतौ
उवउज्जो उपकारः । उअहारी दोग्ध्री |
प्रेरितार्थै ।
उअचित्तो अपगतः ।
यथा
उल्लुटियं संचूर्णितम् ।
उलुहंतो काकः ।
१ उल्लंठियं मु. ।
[ ४५
उलुखंडो उल्मुकम् ।
उअक्कियं उच्छंगियं द्वावप्येतौ पुर
स्कृतार्थो ।
उअचित्ताणं उअहारीणं मग्गउरुमिल्लणयणाणं ।
उरुसोल्लऊरुवसणो पवणो तरुणाण कुणइ उवउज्जं ॥ ९० ॥ (१०८) संचुणियम्मि उल्लुटियं च, कागम्मि उलुहंतो । नेमी उंचहिया, उपेक्खिययम्मि उद्दिसियं ॥ १०९ ॥
Jain Education International
उंचहिया चक्रधारा | उद्दिसि उत्प्रेक्षितम् ।
For Private & Personal Use Only
www.jainelibrary.org