________________
देसीसहसंग
[ उब्भासुय
न्यथा -
असुरेहिं उवस्पिरिन्भमंतउलुहंतचिरसरोजेहिं । हरिचकउंचहियउल्लुटियं उद्दिसियं अधबलं ॥९१॥(१०९) उब्भासुयं विसोहे, गरुयावेसम्मि उव्वहणं ।
उल्लरयं च कवड्डाहरणे, रासिम्मि उक्कुरुडी ॥११०॥ उन्भासुयं गतशोभम् ।
उल्लरय कपर्दाभरणम् । उञ्चहणं महान् आवेशः ।
उक्कुरुडी अवकरराशिः । उक्कुरुडो रत्नादीनामपि राशिः।
यथा--
उम्भासुय ! सा मेल्लइ उव्वहणं ता खु अग्गो तीए । उल्लरयभूसणो जइ रे ! णच्चसि चडिय उक्कुरुडिं ॥९२॥(११०) उच्छल्लियं उक्खोडियतजम्मि, उबिंबलं जले कलुसे ।
उद्धच्छियं णिसिद्धे, वंकीभूयम्मि उज्जणियं ॥१११॥ उच्छल्लियं छिन्नत्वक् ।
उद्धच्छियं निषिद्धम् । उब्बिंबलं कलुषजलम् ।
उज्जणियं वक्रीभूतम् । यथा--
उब्बिंबला गईओ तरुणो उच्छल्लिया य दंतीहि । उज्जणियचावउद्धच्छियअरिमंडल ! कहति तुह सिविरं।।९३॥(१११) णिब्भच्छियम्मि उज्जीरियं च, उज्जूरियं झीणे ।
उक्खंडियं अक्कंते, चोरियवत्थुम्मि उच्छडियं ॥११२॥ उज्जीरियं निर्भर्त्सतम् । । उक्खंडियं आक्रान्तम् । उत ओति उज्जूरियं क्षोणम् । “शुष्कम्" [ ] 'ओक्खंडियं' इत्यपि । इत्यन्ये ।
उच्छडियं चोरितं वस्तु। यथा--
तुह गुणउच्छडियमणा विरहउज्जूरियतणू अ तणुअंगी। उज्जीरेइ सहीओ कुसुमसरउक्खंडिया कए तुज्झ ॥९४॥(११२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |