________________
उम्मच्छविअ ] पढमो कागो
[29 णीचीक्रयम्मि उज्जाणियं, उवसग्गो य मंदम्मि ।
उप्फुटियं अत्थुरिए, उज्जग्गुज्जं अकलुसम्मि ॥११३॥ उज्जाणियं निम्नीकृतम् ।
उप्फुटियं आस्तृतम् । उवसग्गो मन्दः ।
उज्जग्गुज्जं स्वच्छम् । यथा
अणउवसग्गपयावयउज्जाणियरिउ ! कुमारवाल ! णिव !। उप्फुटिया तिहुअणे उज्जग्गुज्जा रमेउ तुह कित्ती ॥९५॥(११३) उद्धच्छवी विसंवाइयम्मि, उम्फुकिया य रजकीए ।
तह उठ्ठियम्मि उक्कासियं च, उच्चारियं गहिए ॥११४॥ उद्धच्छवी विसंवादितः ।
उक्कासियं उत्थितम् । उप्फुकिया रजकी।
उच्चारियं गृहीतम् । यथा
उक्कासइ उप्फुकियघरम्मि वत्थाण घल्लणमिसेण । उच्चारियअणउद्धच्छविसंकेयं बहू सरिउं ॥९६॥(११४) कंडियए उक्खणियं, संछन्ने उच्छुआरं च ।
उज्जोमिया य रस्सीए, उल्लसियं च उलुकसियं ॥११५॥ उक्खणियं कण्डितम् ।
उज्जोमिया रश्मिः । उच्छुआरं संछन्नम् । उच्छुआरियं | उल्लसिय उलुकसियं द्वावप्येतौ पुलछादितम् इति तु अनेनैव णिजन्तेन | किताY अन्योन्यपर्यायत्वेन निबद्धौ । . सिद्धम् ।
'उद्बुसिय'शब्दस्तु 'उद्बुषित'शब्दभवः। यथा
उज्जोमीइ विवद्धं णिसि उन्लसियं पिझं सहि ! भरती । उक्खणणवावडा वि हु उलुकसियत्तं कह उच्छुआरेमि ?॥९७॥११५॥ उच्छेवणं घए, उच्चंपियं उवजंगलं च दीहम्मि । उप्पेहड-उल्हसिया उम्मच्छवियं च उब्भडए ॥११६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org