________________
४८ ]
उच्छेवणं घृतम् । उच्चैपियं उवजंगलं द्वावप्येतौ दीर्घार्थो ।
यथा
देसी सहसंग
"
उच्च पियउप्पेहडभुयजुय ! उवजंगलच्छ ! उल्हसिया । उम्मच्छवियपयावाण लम्मि उच्छेवणं व तुह रिउणो ॥ ९८ ॥ ( ११६ ) उज्जग्मिरं ओभिदे, उच्छुरण - उच्छुअरणा इ उच्छुवणे । उम्हाविय उवललया सुरए तित्तिरहियम्मि उलुहलिओ ॥११७॥ उम्हावियं उवललयं च सुरतम् । उब्भावियं - सुरतम् इति तु रमे: 'उब्भाव' आदेशसिद्धम् । उलहलिओ तृप्तिरहितः यः कदापि तृप्तिं न जानाति ।
उज्जग्गिरं औन्निद्रयम् |
उच्छुरणं उच्छुअरणं च इक्षुवाटः । " उच्छुरणं इक्षुः " [ ] इति केचित् ।
उग्गुलंछिया हृदयरसो छलनम् । उवएइया मद्यपरिवेषणभाण्डम् ।
[ उप्पिंगालिया
उप्पेहडं उल्हसियं उम्मच्छवियं त्रयोऽप्येते उद्भटार्थाः ।
अत्र च -
उप्फालइ - कथयति । उल्लंडइ - विरेचयति । उल्लालइ, उप्पेलइ - उन्नमयति । उवेल्लइ - प्रसरति । उम्मच्छइ - वञ्चति । उग्घुसइ - मार्ष्टि । उल्लूर तुडति । उत्तर - उत्क्षिपति । उत्थारह - आक्रामति । उक्कुस - गच्छति । उम्मत्थइअभ्यागच्छति । उद्भुमाइ - पूर्यते । इत्यादयो धात्वादेशेष्वस्माभिरुक्ता इति नोच्यन्ते ।
यथा
Jain Education International
उम्हावियउलुहलियय ! वयंस ! माणेसु तत्थ गंतूण | उच्छुरणे सउज्जग्गिरउच्छुअरणगोवियाइ उवललयं ॥ ९९ ॥ (११७) हिययरसोच्छलणे उग्गुलुछिया य, उवएझ्या करिया । मुसलिम्मि उसणसेणो, तह उप्पिंगालिया करुच्छंगे ॥ ११८ ॥
उसणसेणो बलभद्रः । | उप्पिंगा लिया करोःसङ्गः ।
For Private & Personal Use Only
www.jainelibrary.org