________________
उत्ताणपत्तय ]
पढमो वग्गो
[४९
यथा
जं जस्स रोअए किर ण हु तस्स तं उग्गुलुंछियं कुणइ ? । उअ उप्पिंगालियठियं उवएइयं उसणसेणस्स ॥१००॥११८) उवकय-उद्धच्छवियं सज्जियं, उत्तलहओ विडवे । उलुउंडियं पलट्टे, उंबरउप्फ अहूअअब्भुदए ॥११९।।
'उवकय-उद्धच्छवियं' इति समाहारद्वन्द्वः ।। उवकययं-कप्रत्ययाभावे-उवकयं । उत्तलहओ विटपः । तथा उद्धच्छवियं सज्जितम् । उत ओति 'ओत्तलहओ' इत्यपि । यस्तु 'उवहत्थिय'शब्दः सज्जितार्थः उलुउंडियं प्रलुण्ठितम्-विरेचितम् स समारचयतेरादेश इतीह नोक्तः । इति यावत् ।
उंबरउप्फ अभूताभ्युदयः । यथा-- उद्धच्छविउत्तलहयतलम्मि उलुउंडिअउरुपिम्माणं । रइउवकयाण मिहुणाण उंबरउर्फ व संगमो भाइ ॥१०१॥(११९) वलएसु उवलभत्ता उवलयभग्गा य णायव्वा । अलि-एरंडेसु उण्होदयभंड-उत्ताणपत्तया चेव ॥१२०॥ उवलभत्ता तथा उवलयभग्गा वलयानि। । उत्ताणपत्तयं ऐरण्डम्-एरण्डस्येदम् । अलि-ऐरण्डयोर्यथासंख्येन द्वौ शब्दौ- | ऐरण्डम्-पत्रप्रायम् । उण्होदयभंडों भ्रमरः । यस्तु 'उण्होदयभंड'शब्दः पिठरवाची कैश्चिन्निबद्धः सोऽस्माभिः संस्कृतभवत्वाद्
उपेक्षितः। यथा--
इटोवलभत्ताए उवलयभग्गा सहति तुज्झ करे । उण्होदयभंडा कमलम्मि व उत्ताणपत्तसामलया ॥१०२॥(१२०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org