________________
देसी सहसंग हे
छुरियग्गमुक्क पुष्पं वेत्तु य पायंगुलीहिं उप्पयणं ।
तं उड्डियाहरणं, उच्चुलउलियं कोउअतुरिए ॥१२१॥ क्षुरिकाग्रमुक्तं पुष्पं पादाङ्गुलीभ्यां गृहीत्वा यद् उत्पतनं तद् उड्डिया
५० ]
हरणम् । यदाह -
" कुसुमं यत्रोड्डीय क्षुरिकाप्राल्लाघवेन | उच्चुलउलियं कौतूहलेन त्वरितयानम् । संगृह्य |
पादाङ्गुलीभिर्गच्छति तद्-विज्ञातव्यम्
उड्डियाहरणम्" [ ]
यथा
तुह छुरियग्गफुरंताऽरिमोलिकुसुमउड्डियाहरणं ।
गिद्धा कुणंति उच्चलउलियकरं खयरवहूणं ॥ १०३॥ ( १२१) पासदुएणं परिवत्तणम्मि उत्थपत्थल्ला । उत्तिरिविडि उद्धद्धे, उत्तरणवरंडिया उडुवे ॥ १२२ ॥
उत्तिरिविडी ऊर्ध्वोर्ध्वं भाण्डादेः
स्थापनम् ।
उत्थपत्थला पार्श्वद्वयेन परिवर्तनम्
उत ओति 'ओत्थलपत्थला' इत्यपि । उत्तरणवरंडिया उडुपः - समुद्र - नद्यादौ जलतरणोपकरणं प्रवहणादि ।
यथा-
[ उडियाहरण
भवउत्तरणवरंडि संभर सव्वण्णुं अन्नहा तुज्झ । नरगउत्तिरिविडिमज्झे होही उत्थल्लपत्थल्ला ॥ १०४ ॥ (१२२) [ उकारादयः शब्दाः समाप्ताः ]
अथ यक्षरादिक्रमेणैव अनेकार्था [ उकारादयः ]-- उदं जलणार - कउहेसु, उड्डणो दीह उस | उष्णं उब्विग्गे उच्छित्ते उभडे सुन्ने ॥ १२३॥ उदं जलमानुषम् ककुदं चेति द्वयर्थम् ।
|
उण्णं उद्विग्नम् उत्सिक्तम् उद्भटम् शून्यं चेति चतुरर्थम् ॥ (१२३)
उड्डणो दीर्घः वृषभश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org