________________
२२ ] देसीसहसंगहे
[ खट्टिक्कखट्टिक्को सूणवइम्मि, खल्लिरी खुल्लिरी अ संकेए । थूलिंधणअम्गीए खंधग्गी खोडपज्जाली ॥२४४॥ खट्टिको शौनिकः। । खंधग्गी तथा खोडपज्जाली स्थूलेन्धखल्लिरी तथा खुल्लिरी संकेतः । नाग्निः । यथागुणखल्लिरी तए खुल्लिरि अणितेण कम्मखट्टिक्क !। सा विसइ विरहखंधग्गिपीडिया खोडपज्जालिं ॥१८६॥ (२४४) लहुदारम्मि खडक्की, तह खवडिय-खंडया खलिए । बाहुम्मि खंधयट्ठी य खंधमंसो य, खलइयं रित्ते ॥२४५॥ खडक्की लघुद्वारम् ।
खंधयट्ठी तथा खंधमंसो बाहुः । खवडियं तथा खुडयं स्खलितम् । खलइयं रिक्तम् । 'खुडियं खण्डितम्' इति तु 'खण्डित'शब्दभवम् ।
अत्र
'खसिओ' 'खचितः' इति 'स्वचित'शब्दभवः । खड्डइ 'मृद्नाति' इति 'धात्वादेशेषूक्तः । इत्येतौ नोक्तौ । यथा--
सा ललियखंधयट्ठी तमखुडयलोयखलइए मग्गे । सहिदिन्नखंधमंसा अखवडियं अहिसरिया खडक्कीओ ॥१८७।(२४५) तरुमक्कडे खडहडी, खंधीधारो य उण्हजलधारा । खडइय-खवलिय-खरहिय सदा संकुचिय-कुविय-पोत्तेसु ॥२४६॥ खडहडी तरुमर्कटः ।
खवलिओ कुपितः । खंधीधारो अत्युष्णजलधारा। खरहिओ पौत्रः। खडइओ संकुचितः ।
१ धारो इ उ मु. । २ अतुलज पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org