________________
खुत्त ]
बिइओ वग्गो यथाउअ विहिखरहियणंदणउज्जाणे खडहडी खडइओ वि । सीयालोयणखंघीधारं दह्ण खवलिओ तुज्झ ॥१८८॥
अत्र 'खउरइ' 'क्षुभ्यति' इति धात्वादेशेषूक्तमिति नोक्तम् ॥ (२४६) खारय-खाइय-खारंफिडीउ तह मउल-परिह-गोहासुं । खाडइयं पडिफलियम्मि, खिक्खिरी डुंबचिंधलट्ठीए ॥२४७॥ खारयं मुकुलम् ।
खाडइयं प्रतिफलितम् । खाइया परिखा।
खिक्खिरी डुम्बादीनां स्पर्शपरिहारार्थ खारंफिडी गोधा।
चिह्नयष्टिः । यथाखाइयलंघण ! खारयमुहिया खिक्खिरिकरा तुह अरिवहू । खाडइयणिअरवेसु वि डरिया खारंफिडि व्य लुक्केइ ॥१८९॥(२४७) खिज्जिय-खिखिणी-खिक्खिडा य उवालंभ-भसुय-किक्किडी ।
कुडि-लहु-तुट्टेसुं खुल्ल-खुड्ड-खुट्टा, चहुट्टए खुत्तं ॥२४८॥ खिज्जियं उपालम्भः ।
खुल्लं कुटी। खिखिणी शृगाली ।
खुड्डं लघु । खिक्खिंडो कृकलासः ।
खुटुं त्रुटितम् ।
खुत्तं निमग्नम् । अत्र-'खिरइ' 'क्षरति' इति धात्वादेशेषूक्त इति नोक्तः । यथाखिक्खिडो व्य तया तुम उग्गीवो खिखिणी इव भमेसि । किं अज्ज ! खुड्डखुल्ले खिज्जेसि विहिं अखुट्टदुहखुत्तो ॥१९०॥(२४८)
१ 'शगाली'वाचकः 'भसुय'शब्दोऽपि देश्य एव अत्र षष्ठे वर्गे वक्ष्यते । २ अयं 'फिकिंड' शब्दोऽपि देश्य एव प्रतीयते-पाइअ. ना. पं० ३०५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org