________________
९४ ] देसीसहसंगहे
[ खुनखुन्नं मढिए, खुपा वुट्टित्ताणम्मि, खुट्टियं सुरए । खुलुहो गुप्फे, खुवओ गंडुअसमकंटकिल्लतिणे ॥२४९॥ खुन्नं परिवेष्टितम् ।
खुलहो गुल्फः । खुपा तृणादिमयं वृष्टिनिवारणम् । खुवओ गण्डुत्संज्ञं तृणसदृशं कैण्टकिलं खुट्टियं सुरतम् ।
तृणम् । यथा--
खुपाखुन्नतणूओ खरखुवयफाडियंतखुलुहाओ । वासारत्ते कुलडाउ खुट्टियअस्थं अहिसरंति ॥१९१॥ ___ अत्र-'खुप्पइ' 'मज्जति' । खुट्टइ, खुडइ 'तुडति' एते धात्वादेशेषक्ता इति नोक्ताः। (२४९) खुखुणि-खुंखुणय-खुणुक्खुडियाओ रच्छ-णकसिर-घाणा । पणयपकोवे खुरुडुक्खुडी, तहा खेल्लियं हसिए ॥२५०॥ खुंखुणी रथ्या ।
खुरुडुक्खुडी प्रणयकोपः। खुंखुणओ घ्राणसिरा ।
खेल्लियं हसितम्। खुणुक्खुडिया घ्राणम् । यथाखुरुडुक्खुडियपणत्थीपयघायच्छुट्टखुखुणो भट्टो। खुखुणियाइ खुणुक्खुडिं उअ धोयंतो जणेण खेल्लियइ ॥१९२॥(२५०) खेयालू असहे, खोट्टी दासी, दंतुरम्मि खोसलओ । खेयालू निःसहः । “असहनः" [ ] | खोट्टी दासी । इत्यन्ये ।
खोसलओ दन्तुरः । अत्र- खेड्डुइ' 'रमते' धात्वादेशेषूक्त इति नोक्तः । १ गड्डुसं° पा. । कण्टक पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org