________________
खोल ]
बिडओ वग्गो यथा-- रे खेयालय ! खोसल ! इमाण खोट्टीण मज्झं आवडिओ। छुट्टिस्ससि कह व तुमं अकुटिओ टक्कराहि फुडं ? ॥१९३॥
अथ अनेकार्थाःखल्लं वइविवर-रईसु, वामकर-रासहेसु खव्व-खवा ॥२५१॥ खल्लं बृतिविवरम् विलासश्च । । खव्वो तथा खवो वामकरः रासभश्चेति
द्वावपि द्वयों ॥ (२५१) खंडं सिर-सुरभण्डेसु, खंडिओ मागह-अणिवारेसु। . खर-थउडेसु खरुल्लं, जिण्ण-उवालद्धएसु खज्जिययं ॥२५२॥ खंडं मुण्डम् मद्यभाण्डं चेति द्वयर्थम्।। खरुल्लं कठिनम् स्थपुटं च । खंडिओ मागधः अनिवारश्च । खज्जियं जीर्णम् उपालब्धं च ॥२५२॥ रण-मणदुहेसु खम्मक्खमो य, खरडिअं च लुक्ख-भग्गेसु । खल्लइयं संकुइय-मुइएम, खित्तयं अणत्थ-दित्तेसु ॥२५३॥ खम्मक्खमो संग्रामः मनोदुःखं च । । खल्लइयं संकुचितम् प्रहृष्टं च ।
"मनोदुःखविशेषः-अनुशयनिः- खित्तयं अनर्थः दीप्तं च । दीप्तम् श्वसितम्" [ ] इत्यन्ये । प्रज्वालनमित्यर्थः ॥ (२५३) खरडियं रूक्षम् भग्नं च । खोडो सीमाकडे धम्मियए खंजए चेय। खोलो लहुगद्दहए वत्थस्स य एगदेसम्मि ॥२५४॥ खोडो सीमाकाष्ठम् धार्मिकः खनश्चेति । खोलो लघुगर्दभः वस्त्रैकदेशश्च ॥ व्यर्थः ।
| (२५४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org