________________
[ ९१
खग्गिा ]
बिइओ वग्गो खटं तीमनम् ।
खवओ स्कन्धः । खडं तृणम् ।
खंडई असती। खद्धं तथा खरियं भुक्तम् । खद खड्डिओ मत्तः । "खलगंडिओ मत्तः" प्रचुरार्थेऽपि लक्ष्येषु दृश्यते । [ ] इत्यन्ये । यथाखंडई ! तइया जंती णच्चिरखवया ण देसि घरकिडियं । खरियखड-खड्डिअउसहखद्धं खट्टे णिएसि किं इण्डिं ? ॥१८३॥(२४१) खड्डया मुत्ता, खणुसा मणदुक्खे, खंजरो वि सुक्कदुमे । खटुंगं छाया, खव्वुल्लं वयणम्मि, खण्णुओ कीले ॥२४२॥ खड्डया मौक्तिकानि ।
खटंगं छाया । खणुसा मनोदुःखम् ।
खव्वुल्लं मुखम् । खंजरो शुष्कद्रुमः ।
खण्णुओ कीलकः । यथा-- दुक्खव्वुल्ले का तुह खणुसा खडयाऽऽवलिं ण जं लहसि । खण्णुयभूए सहि ! खंजरम्मि कि होइ खटुंगं ? ॥१८४॥ (२४२) खच्चल्लो रिच्छे, खप्परो वि लुक्खे, उडुम्मि खज्जोओ । खच्चोल-खंजणा वग्ध-कद्दमा, खग्गिओ वि गामेसे ॥२४॥ खच्चल्लो अच्छभल्लः ।
खच्चोलो व्याघ्रः । खप्परो रूक्षः ।
खंजणो कर्दमः । खञ्जरीटवाची तु. "खप्पुरो" [ ] इत्यन्ये । संस्कृतभव एव । खज्जोओ नक्षत्रम् ।
खग्गिओ ग्रामेशः । यथाखच्चल्ला खच्चोला खंजणविसमा मही जहिं गामे । खप्परखग्गियदुत्थे मा वस तस्सि सुखज्जोय ! ॥१८५॥(२४३)
१ डिअवस' मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org