________________
९०] देसीसहसंगहे
[ कोसकुप्परं कीलाऽऽघातः समुदाचारः नर्म । कुडिच्छं वृतिविवरम् कुटी त्रुटितं
चेति व्यर्थम् । कीला सुरते उरः- चेति व्यर्थम् । ग्रहणनविशेषः ।
। कोट्टी दोहविषमा स्खलना च ।।(२३८) कोसो कोसुंभ-जलहिसु, कोलिओ तंतुवाय-लूयासु। उच्छनिवीलणजंतम्मि कोल्हुओ तह सिआलम्मि ॥२३९॥ कोसो कुसुम्भरक्तं वस्त्रम् जलधिश्च । । कोल्हुओ इक्षुनिपीडनयन्त्रम् शृगालश्च ॥ कोलिओ तन्तुवायः जालकारकृमिश्च। । (२३९)
___ अथ स्वरक्रमेण द्वयक्षरादिक्रमेण च खकारादयः-- खड्डा खाणी, खल्ला चम्मे, खड्डे च मंसुम्मि । खन्नं खत्तं खाए, तिलपिण्डीए खली चेय ॥२४०॥ खड्डा खानिः । “पर्वतखातम्!' [ ] / खडं श्मश्रु । इत्यन्ये ।
खन्नं तथा खत्तं खातम् । खल्ला चर्म ।
खली तिलपिण्डिका । यथा---
खड्डा घरेसु खत्तं वप्पे खन्नं च वासभवणम्मि । खलिभोयणाण खल्लअंबराण तुह वेरियाण धी ख९ ॥१८२॥(२४०) खटुं कढियाइ, खडं तिणम्मि, खद्ध-खरिया य भुत्तम्मि । खवओ खंधे, असईइ खंडई, खड्डिओ मत्ते ॥२४१॥
१ अत्रापि पूर्वोक्तासु आवृत्तिषु 'कोट्टी दोहो विषमास्खलना च' (मुंबई०) 'कोट्टी दोहो विषमा स्खलना च (कलकत्तायु०) इति मुद्रितम् तच्च न संगतम् । यदत्र 'दुदोह' इत्यस्य विवरणं पूर्वमुक्तम्, तदनुसारेण तु 'दोहविषमा स्खलना च' इत्येष पाठ एव संगतः । पुनश्च अस्मदीयेषु प्राचीनेषु हस्तलिखितेषु सर्वेष्वपि आदर्शेषु 'दोहविषमा स्खलना च' इत्येव पाठः, स एव च प्रस्तुते संगतमर्थमावहति । 'दोहो विषमास्खलना च' इति (मुंबई०) पाठस्तु अर्थदृष्टया व्याकरणदृष्टया च न संगतः । 'दोहो विषमा स्खलना च' इति (कलकत्तायु०) पाठोऽपि न 'दुदोह' शब्दार्थ समर्थयितुं समर्थः । २ धोरत्थु ख° पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org