________________
[ ८९
कोट्टो ]
बिइओ वग्गो किविडी पासवारे घरपच्छिमअंगणे चेअ । किविडं तह णिहिट्ट धन्नखले तत्थजाए अ ॥२३४॥ किविडी पार्श्वद्वारम् गृहपश्चिमाणं । किविडं धान्यखलम् तत्र धान्यखले
चेति द्वयर्था । । यच्च जातम् ॥ (२३४) कण्णोवगणियाए कोहलए य किरि किरिया । कुल्लो गीवाइ तहा असमत्थे छिन्नपुच्छे य ॥२३५॥ किरि किरिया कर्णोपकर्णिका कौतूहलं । कुल्लो ग्रीवा असमर्थः छिन्नपुच्छश्चेति च।
| व्यर्थः ॥ (२३५) हरियाणुगमे हरियच्छड्डवए तह य कुढ-कूवा । कुहिणी कुप्पर-रच्छासु, कुंभिलो चोर-पिसुणेसु ॥२३६॥ कुढो तथा कूवो हृतानुगमनम् हृत- । त्याजकश्चति द्वावपि द्वयर्था । । कुंभिलो चौरः पिशुनश्च ॥ (२३६)
चुल्लीए लहुभंडे य कुंडयं कुल्लडं चेय । अदय-णिउणेसु कुरुडो, कुरुलो पुण कुडिलकेसे वि ॥२३७॥ कुंडयं तथा कुल्लडं चुल्ली लधुभाण्डं । कुरुडो निर्दयः निपुणश्च ।। चेति द्वावपि द्वयर्थी।
कुरुलो पुनर् अदय-निपुणयोः कुटिल
। केशेऽपि इति व्यर्थः ॥ (२३७) कीलाऽऽघाए समुदाचारे णम्मे य कुप्परं भणियं । छिद्द-कुडी-तुडिएसुं कुडिच्छं, कोट्टी <दोह-खलणासु ॥२३८॥
१ 'रिइरि मु. । २ कुंढयं मु. । ३ अत्र मुंबईसंस्कृतसिरिझप्रकाशिते कलकत्तायुनिवर्सिटिप्रकाशिते च देशीनाममालापुस्तके सर्वत्र 'दु दोह-' इति भिन्नः पदच्छेदः कृतः, परन्तु अर्थदृष्टया विचारणेन प्रतिभाति यत् 'दुदोह' इति अखण्डं पदम्, तच्च 'दुर्दोह' इति संस्कृतपदस्य प्रतिबिम्बम् । एतस्य पदस्य वृत्तौ 'दुदोह'पदम् अर्थापयन् आ०हेमचन्द्रः 'दोहंविषमा' इति निर्दिशति । दोहे दोहनकार्ये या विषमा सा दोहविषमा अर्थात् या गौः महिषी वा दुःखेन दुह्यते सा (सं०) दुर्दोहा-(प्रा.) दुदोहा । एवं च सति 'दुदोह' इति अखण्डमेव पदं समुचितम् ।
नाप यथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org