________________
८८] देसीसहसंगहे
[ कणोल्लीअत्र
कम्मइ-क्षुरं करोति, भुङ्क्ते च इति धात्वादेशेषक्तमिति नोक्तम् ।। (२३०) चंचु-उत्तंसेसु कण्णोल्ली, घंट-झसएमु कडुयालो ।
अल्लय-कय-चित्तिय-कणइण्णेसुं कणइअं चेय ॥२३॥ कण्णोल्ली चञ्चुः अवतंसश्च । कणइअं आर्द्रम् कृतम् चित्रितम् कडयालो घण्टा लघुमत्स्यश्च । 'झष'- कणाकीर्णं चेति चतुरर्थम् ॥(२३१) शब्दाद् हस्वार्थे 'क'प्रत्यये 'झषकः' इति रूपम् ।
पाडलि-पसिद्धएमुं कलयंदी, काहलो मिउ-ठगे । काय-कलंतर-मेहेसु कालिआ, कायलो पिए काए ॥२३२॥ कलयंदी पाटला प्रसिद्धश्च । केचित् । काहलो मृदः ठकश्च । पाटलायां कणयंदी" [ ] कातरवाची तु 'कातर'शब्दभव एव । इत्याहुः ।
कायलो प्रियः काकश्च । कालिआ शरीरम् कालान्तरम् मेघ- | केचित् "प्रिये कायरो" [ ] प्रचेति त्र्यर्था ।
इत्याहुः ॥ (२३२) अत्र-'काही' इति अतीते भविष्यति च प्रत्यये कृगो रूपमिति नोक्तम् ।
वयकरण-तावियामुं काहल्ली, तणु-घणेसु कालिंबो । कासिय-किण्हा सण्हे वत्थे तह सेयवण्णम्मि ॥२३३।। काहल्ली व्ययार्थं धान्यादि, 'तवणी'. कासियं तथा किण्हं सूक्ष्मवस्त्रम् श्वेइति प्रसिद्धम्-अपूपादिपचनभाण्डं तवर्णं चेति द्वावपि एतौ द्वयौँ ।
(२३३) कालिंबो शरीरम् मेघश्च ।
च।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org