________________
कलअ ]
गालियर - काग- उस हे करोडो मुह- हरिणेसु य कमलो, कलओ
बिओ वग्गो
करोडो नालिकेरम् काकः वृषभश्चेति
यर्थः ।
कमलो पिठरः पटहः मुखं हरिणश्चेति
चतुरर्थः ।
भिक्खापत्त-असोएस करंकं, वग्घ- लट्टासु । सबले विय करो, कमढो मंथणि पिढर - हलधर - मुहे
करंकं भिक्षापात्रम् अशोकवृक्षश्चेति
द्वयर्थम् ।
कर्डतं मूलकशाकम् मुसलं च ।
कणओ कुसुमावचयः इषुश्च ।
F
॥ २२९ ॥
-
करडो व्याघ्रः लट्वा कर्बुरश्चेति त्र्यर्थ : काकादिवाची तु करडो 'करट' शब्दभव एव । लट्वायां तु लिङ्गपरिणामे करडा । कमढो दधिकलशी पिठरम् हलभृत् मुखं चेति चतुरर्थः । कच्छपे भिक्षुभाजने दैत्ये च 'कमठ' शब्द -
भव एव ।। (२२९)
मूल्य-मुसले कर्डत, कुसुमुच्चअ -इस्सु कणओ य । गव्विय-उल-सहीसुं कलिओ, कउ
Jain Education International
पिढर-पडहेसु । अज्जुणतरु- सुवण्णयारेसु ॥ २२८ ॥ कलओ अर्जुनवृक्षः सुवर्णकारश्चेति द्वयर्थः ॥ (२२८)
[ ८७
पहाण-चिंधे ||२३०||
कलिओ गर्वितः नकुलः सखी चेति त्र्यर्थः । सख्यां लिङ्गपरिणामे कलिया । ज्ञातार्थस्तु 'कलित' शब्दभव एव । कउअं प्रधानम् चिह्नं च ।
१ "कमठः कच्छपे दैत्यविशेषे मुनिभाजने " [ हैमअने० कां० ३ श्लो० १६४ ]
०
२ मुश पा० ।
For Private & Personal Use Only
www.jainelibrary.org