________________
८६] देसीसहसंगहे
[ कंदयथाकोकासिअअच्छि ! सायं जलं आणिती ण किं तुमं डरसि । कोलाहलकोटलियाकोज्झरिए एत्थ तूहम्मि ? ॥१८१॥ अत्र
'कोहण्डी' 'कोहली' शब्दौ कूष्माण्डीशब्दभवौ । कोक्कइ व्याहरति । कोआसइ विकसति । कोट्टुमइ रमते । एते धात्वादेशेषूक्ता इति नोक्ताः । (२२४)
__ अथ अनेकार्थाःकंदो दढ-मत्तेसुं, कंडो दुब्बल-विवन्न-फेणेसु । कंठो सूअर-सीमासु, कडो झीणे उवरए य ॥२२५॥ कंदो दृढः मत्तश्च । "स्तरणेऽपि" | कंठो सूकरः मर्यादा च । [ ] इत्यन्ये।
कडो क्षीणः मृतश्च ।। (२२५) कंडो दुर्बलः विपन्नः फेनश्चेति व्यर्थः । । णिच्छिद्दे कडिवत्थे दारत्थ-विवक्ख-आसीम् । गहणे वणे कडिल्लं, कम्मंत-घरेसु कव्वालं ॥२२६॥ कडिल्लं निश्छिद्रम् कटीवस्त्रम् दौवा- | कव्वालं कर्मस्थानम् गृहं चेति रिकः शत्रुः आशीः गहनम् वनं । द्वयर्थम् ॥ (२२६)
चेति सप्तार्थम् । कंकाल-करालेसु कलेरो, थेव-ओल्ल-बहलेसु । बफे य कसव्वं, कग्घाडो अग्वाडे किलाडे य ॥२२७॥ कलेरो कङ्कालः करालश्च । कग्घाडो अपामार्गः किलाटश्च ॥(२२७) कसव्वं स्तोकम् आर्द्रम् प्रचुरम् बाष्पं चेति चतुरर्थम् । १र्थः ॥ पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org