________________
कोज्झरिय ]
बिइओ वग्गो
कोत्थलो कुशूलः।
कोंडिओ भेदेन ग्रामभोक्ता-ऐकमत्यं कोमुई सर्वा पूर्णिमा । शरद्येव पौर्ण- ग्रामीणानामपास्य यो मायया ग्रामं मासी कौमुदी रूढा । इह तु या भुनक्ति । काचित् पूर्णिमा सा कोमुई। अत , कोउआ करीषाग्निः । एव च देशी । यदाह"कोमुइं आह च शाम्बो या काचित् पौर्णमासी स्यात्" [ ] । यथा-- कोत्थलकम्मणिउत्ता कोडियपुत्तस्स दिन्नसंकेया । मन्नइ गामणिवहुया कोमुइजुण्हं पि कोउयसरिच्छं ॥१७९।।(२२२) कोंडल्लू य उलूअम्मि, सिवाए कोविया होइ । कोलित्तं च अलायम्मि, कोइला कट्टअंगारा ॥२२३॥ कोंडल्लू उलूकः ।
कोलित्तं उल्मुकम्। कोविया शृगाली।
कोइला काष्ठाङ्गाराः। यथा'णिसि गई इंती कोवियकोंडल्लूणं डरेमि तस्स कह' । कोलित्तकोइलेहि इय लिहिउं दइयाइ कहइ वह ॥१८०॥ (२२३) कोलाहलो खगरुए, साविहजंतुम्मि कोंटलिया । कोक्कासियं वियसिए, आपूरिययम्मि कोज्झरियं ॥२२४॥ कोलाहलो खगरुतम् । तुमुलमात्र- कोक्कासियं विकसितम् । वाची त्वयं संस्कृतसमः ।
कोज्झरियं आरितम् । कोटलिया श्वावित्संज्ञः प्राणिविशेषः । "कोंटलिया कोटः" [ ] इत्यन्ये ।
१ कोंढुल्लू मु. । २ 'द भये' इति भौवादिको धातुः-[हे. धातुपारायण अङ्क, १०१५] ३ कोंडलि मु.। "
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org