________________
८४ ]
यथा
यारवाण उड कोणे कोणआणणा णमियकोला । मन्नंति हरियकोहा तुह रिउणो कोप्पं अप्पणयं ॥ १७६ ॥
देसी सदसंग
कोपं अलीकहितम् ।
कोज स्त्रीरहस्यम् ।
अत्र कोभो 'चक्रवाक' इति 'कोक' शब्दभवत्वान्नोक्तम् ॥ ( २१९ ) कोच्चप्पं अलियहिए, इत्थिरहस्सम्मि कोज्जप्पं । कोलीरं कुरुविंदे, कोहल्ली तावियाए य ॥ २२०॥
कोलोरं कुरुविन्दम् | कोहल्ली तापिका
यथा
दइयम्मि सावरा इंते कोलीररत्तणयणा इयं । कोहल्लिपूवरयणा को चप्पं कुणइ अहह !!! कोज्जप्पं ॥ १७७॥ (२२०)
कोलंब - कोल्लरा पिढरे, कोसय- कोडिया लहुसरावे । कोटिंबो दोणीए, कोहभं करहए तोए ||२२१॥
कोलंबो तथा कोल्लरो पिठरम् । "कोलंबो गृहम्" [ ] इत्यन्ये । कोसयं तथा कोडियं लघुशरावः ।
Jain Education International
[ कोच्चप्प
कोटिंबो द्रोणी ।
कोभं राहतं वारि ।
यथा
कोल्लर कोडियवाणिय ! छड्डियकोलंबकोसओ कीस ।
विडसि ककोट्टुभो गईए कोटिंबठियं इमं णियवि । १७८ (२२१)
कोम्मि कोथलो, कोमुई तहा पुण्णमासीए ।
भेण गामभोत्ता य कौडिओ, कोउआ करीसग्गी ||२२२ ||
१ क्तः । मु. । २ कोट्टिबो मु. । ३ घुसरा पा ।
For Private & Personal Use Only
www.jainelibrary.org