________________
कोण]
विइओ वग्गो
[८३
यथाकुंडियपेसणकारी कुसुमसरकूलकूवलवईए । कुंतीपोट्टलभवणे उअ पडइ दिओ कडक्खकूडम्मि ॥१७४॥(२१७) कूगियं ईसिमउलिए, गत्ताकारम्मि कूसारो । कूणियं ईषन्मुकुलितम् ।
कूसारो गर्ताकारः ।
अथ एकारान्तककारादय:-- केआ रज्जू, केली असई, केऊ य कंदम्मि ॥२१८॥ केआ रज्जुः ।
केली असती ।
केऊ कन्दः । यथाकूसारखलंतपओ केउकए पहिय ! मा भमसु कच्छे । जं केलीए कूणियपेच्छियकेआण पडसि पासेसु ॥१७५॥ अत्र---- __केदहं ‘कियत्'इतिशब्दभवम् । केलायइ समारचयति इति धात्वादेशः । इति नोक्तौ ॥ (२१८) केयारवाण किंसुय केयारबाणो पलाशः ।
__ अथ ओकारान्तककारादयः--
कोट्टा णयरेसु, कसिणए कोणो । कोलो गीवा, कोप्पो अवराहे, गेहकोणए कोण्णो ॥२१९॥ कोट्ट नगरम् ।
कोलो ग्रीवा। कोणो कृष्णवर्णः । “लकुटः" [ ] कोप्पो अपराधः । इत्यन्ये ।
कोण्णो गृहकोणः । १ "कारी इ कुं मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org