________________
८३ ]
देखीसहसंग
[ कुरुचिल्ल
कुरुचिल्लं गहणे, कुसुमण्णं घुसिणे, कुडुच्चियं सुरए । गमणि - कुलीर-कंदुझ्या कुच्छिमइ - कुरुचिल्ल-कुल्लरिया ॥ २१५ ॥
कुच्छिमई गर्भिणी |
कुरु चिल्लो कुलीरः । कुल्लरिओ कान्दविकः ।
कुरुचिल्लं ग्रहणम् ।
कुसुमण्णं कुङ्कुमम् ।
कुडुच्चयं सुरतम् ।
यथा
ओ ! कुरुचिल्लइ पहिओ कुरुचिल्लणिहो कुच्चियस्स कए । छणकुसुमण्णविलितं कुल्लरियं कुच्छिमइयं पि ॥ १७२ ॥ (२१५) कुसुमालिओ अ सुन्नमणे, कुरुकुरिअं च रणरणए । कुलर्फसणो कुलकलंकम्मि, छुहाए य कुड्डुलेवणिया ॥ २१६ ॥
कुसुमालिओ शून्यमनाः ।
कुरुकुरियं रणरणकः ।
यथा-
मा कुडवणी धवलकुट्टिमे परवहु पिऊण |
कुसुमालि ! कुरुकुरियं करेसु कुलफंसणो होही ॥ १७३॥ (२१६) कुंडियपेसण - कुंती पोहल्या बंभेविट्टि - चउकोणा ।
कुंडियपेसणं ब्राह्मणविष्टिः ।
| कुंती पोट्टलयं चतुष्कोणम् ।
कुलफंसणो कुलकलङ्कः । कुडवणी सुधा |
इत ऊर्ध्वम् ऊकारान्तककारादयःकूलं बलपच्छा, कूडो पासे, कूवलं जघणवसणे ॥ २१७॥
कूवलं जघनवसनम् ।
कूलं सैन्यस्य पश्चाद्भागः । कूडो पाशः । अत्र - ' कूरं भक्तम्' इति संस्कृतसमत्वान्नोक्तम् ।
१ भवेट्ठि पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org