________________
कुडिल्लय] बिडओ वग्गो
[ ८१ कुंभिणी जलगतः ।
कुऊलं कुत्थुहवत्थं कोसलं इत्येते कुंतली करोटिकाख्यं परिवेषणोपकरणम् ।
त्रयोऽपि नीवीवाचकाः। कुद्दणो रासकः ।
"कुऊलं परिहितवस्त्रप्रान्तः" [ ]
इति केचित् । यथावरणाही कुंभिणिकुंतलिकम्मं चइय खेल्ल कुद्दणयं । दढकोसलसहियाहिं कुत्युहवत्थं दढेसु सुकुऊले ! ॥१६९॥(२१२) कुंभिल्ल खन्ने, कुंदीरं कोल्हाहलं च बिंबम्मि । अणइट्टम्मि कुरुच्चं, कुमुली कुलसंतई य चुल्लीए ॥२१३॥ कुंभिल्लं खननीयम्।
| कुरुच्चं अनिष्टम् । कुंदीरं तथा कोल्हाहलं बिम्ब्याः फलम्। | कुमुली तथा कुलसंतई चुल्ली। यथादटुं कुंदीरओट्टि पहिया कोल्हाहलाई चुटंति । कुलसंतई अवि खणिरो कुरुच्चकुंभिल्लकुमुलिओ हवइ ॥१७०॥(२१३) कुररी पसू, मिलाणे कुम्मण-कुंटार-कुरुमाणा । पिसुणे कुसुंभिलो कोडिल्लो य, कुडिल्लय कुडिले ॥२१४॥ कुररी पशुः ।
। कुसुंभिलो तथा कोडिल्लो पिशुनः । कुम्मणं कुंटारं कुरुमाणं त्रयमपि म्ला- कुडिल्लयं कुटिलम् । नार्थम् ।
अत्र 'कुप्पिसो कञ्चुकः' इति 'कूर्पास'शब्दभवः । यथा
अकुसुंभिला कुडिल्लयकेसी कोडिल्ल ! सा खु कुरुमाणा । कुंवारेइ सहीउ वि अकुम्मणो पुण तुमं कुररी ॥१७१॥(२१४)
१ या कुन्हा पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org