________________
कुंतल
८०]
देसीसहसंगहे यथा -- कोसट्टइरीपिउणो कुमारिसिहरे सकुटुं अच्च हला ! । कुट्टयरिवई सकुसणबलीहिं घुसिणकुहियं कुहेडेहिं ॥१६६॥(२०९) हालम्मि कुंतलो, कुक्कुसो तुसे, कुप्पढो घरायारे । कुहडो खुज्जम्मि, मणोरहे कुतत्ती य, कुंचलं मउले ॥२१० ॥ कुंतलो सातवाहनः।
कुंचलं मुकुलम् । कुक्कुसो धान्यादितुषः ।
कुंपलं इति तु 'कुड्मल' शब्दभवमिति कुप्पढो गृहाचारः । “समुदाचारः" | इह नोक्तम् । [ ] इत्यन्ये । कुहडो कुब्जः । कुतत्ती मनोरथः । यथा-- अहरियकुंतलकुप्पढ ! अदोसकुक्कुस ! कुमारवालणिव !। कुहडियसत्तुकुतत्ती दिसासु जसकुंचलं वियासेसु ॥१६७॥(२१०) मत्तम्मि कुक्कुडो, कुंदओ किसे, कुंडिओ वि गामेसे । कुट्टाओ चम्मयरे, कुडय-कुडंगा लयाहरए ॥२११॥ कुक्कुडो मत्तः ।
कुट्टाओ चर्मकारः। कुंदओ कृशः ।
कुडयं तथा कुडंगं लतागृहम् । कुंडिओ ग्रामाधिपतिः। यथा-- कुंडियपुत्तो कुडया कुडंगए भमइ तुज्झ अणुरत्तो। कुंदयकुट्टायं पिव णेच्छसि जं कुक्कुडा सि तं पुत्ति ! ॥१६८॥ (२११) गत्ताइ कुंभिणी, कुंतली करोडीइ, कुद्दणो रासे । णीवीए अ कुऊलं कुत्थुहवत्थं च कोसलं चेय ॥२१२॥
१ °ब्दप्रभ मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org