________________
कुसण ]
बिइओ वग्गो
[७९
अथ उकारान्तककारादय:
-कुकुलाओ। वेणुमयउच्छुपीडणकंडे कुंडं च, कुटुं अच्छरिए ॥२०७॥ कुकुला नववधूरेव ।
कुटुं आश्चर्यम् । केचित् "कोडे"[] कुंडं वेणुमयं जीर्णम् इक्षुपीडनकाण्डम्।। इत्याहुः । तच्च 'परओ ठियसंजोए' यदाह-"वेणुमयमिक्षुपीडनकाण्डं जीर्ण | (व० १ गा० १७४) इत्यादिना विदुः कुडं"। []
| उकार-ओकारविनिमये सिद्धम् । यथाउय णायरकीलाए कुंडं पेच्छंतियाइ परिल्हसइ । किमिहरवसणं कुड्डा छिप्पंतं हलियकुकुलाहिं ॥१६४॥(२०७) कुक्खी कुच्छी, कुल्हो य सियाले, पोट्टले कुंटी । कुंभी सीमंताई, कुई बहु, मंजरी कुंती ॥२०८॥ कुक्खी कुक्षिः । 'कुक्षि' शब्दस्य प्राकृते । कुटी पोट्टलम्-वस्त्रनिबद्धं द्रव्यम् । अक्ष्यादिपाठात् 'छत्वे'. 'कुच्छी' । कुभी सीमन्ताऽलकादिः केशरचना। इत्येव भवतीति 'कुक्खी' शब्दो देश्यः । कुई प्रभूतम् । कुल्हो शृगालः ।
कुंती मञ्जरी। यथाघेत्तुं संबलकुंटिं चइय पियाकुंभीकुंतिकम्माई । रणम्मि कुद्दकुल्हे तुह रिउणो खामकुक्खिणो जति ॥१६५॥(२०८) कुट्टा-कुमारि-कुट्टयरी-कोसट्टइरियाउ चंडीए। कहियं लितम्मि, कुहेडो य गुरेडम्मि, तीमणे कुसणं ॥२०९॥ कुट्टा कुमारी कुट्टयरो कोसदृइरिया । कुहियं लिमम । एते चत्वारश्चण्डीवाचकाः ।
| कुहेडो गुरेटकाख्यो हरितकविशेषः । अत्र-'कुडो घटः' इति संस्कृत कुट'
कुसणं तीमनम् । शब्दभव एवेत्युपेक्षितः ।
१°ड्डा लिप्पं° पा. । २ °ऽलकादिके° पा. । ऽलका कु° पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org