________________
પંચમ વર્ગ
૨૫
ઉદાહરણગાથા
सदहित्थारकदना नवदहवोल्लीई विरचितकरम्बम् । दवहुत्ते अलभमानः दरवल्ल ! दयच्छरोऽसि कथम् ? ३४३॥
ગામના ધણી હે ! નવી થાળીમાં, દહીંની તર સાથે દહીં વડે બનાવેલા કર અને ઉનાળાની શરૂઆતમાં ન પામતે એ તું ગામને ધણી કેક છે ?
निबिडे दरुम्मिल्लं, दरमत्त-दरंदरा हठ-उल्लासाः ।
दरवल्लहो च दयिते, दरवल्लणिहेलणं च शून्यगृहे ॥४३६॥ दरुम्मिल्ल-निबिड-धन-खीचोखोच
दरवल्लह--दयित-वल्लभ-स्वामी दरमत्ता-हठ-बलात्कार
दरवल्लणिहेलण-सुर्नु घर दरंदर-उल्लास हव्वीकर-४०पी०२ मेटले स५. '४०ीगर' शण्ड सत हवी ४२" ઊપરથી લાવવાનો છે.
दक्खव-दक्खवइ-दर्शयति-देखाडे छे । आ 'दक्खव' धातु धात्वादेशोमां कहेलो छ माटे अहीं कयो नयो । [८-४-३२] ઉદાહરણગાથા
दरवल्लहाइ तव त्वयि न स्नेहदरंदरो दरुम्मिल्लो। 3 तावद् यदि दरमत्ताए दरवल्लणिहेलणम्मि त्वं रमसे ॥३४४॥
'જે સૂના ઘરમાં તું બલાત્કારે રમે છે તે તારી દયિતાને-સ્ત્રીનેતારામાં સ્નેહને ઉલાસ નિબિડ નથી.
दाओ प्रतिभूः, काच्यां दार-दोरा च, दालियं नयने ।
दारिय-दारद्धंता-दादलिया वेश्या-पेटा-अङ्गुलिकाः॥४३७॥ दाभ-प्रतिभू-प्रतिनिधि .
दारिया--दारिका-वेश्या दार [-काञ्ची-मेखला-कटिसूत्र'दोर।
कंदोरो
दारद्धता–पेटी दालिय-नयन-चणानी डाळ जेवो दादलिया-आंगळी मांखनो डोळो
दाव-दावइ-दर्शयति-देखाडे छे. 'दाव' धातु धात्वादेशोमा कह्यो छे माटे अहीं नयी कह्यो [८-४-३२]
१ सं० 'दा' एटले फण । सं० 'कर' एटले हाथ । बीआने मारवा सारु जेने 'फण' हाथरूप छे-हाथर्नु काम आपे छे ते 'दीकर'-सर्प. "दारूपः फण एव करः प्रहारादौ यस्य स दर्वीकरः"-क्षीर० अमर० । अभिधान ।
२ सरखावो 'दवर' गा० ४३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org