________________
ચતુર્થ વર્ગ हवे 'ट' आदिवाळा एकार्थक शब्दो टमरो केशचये, टंकि प्रस्ते, विमोटने टसरं ।
टसरोदें शेखरके, टट्टइया जवनिकायां च ॥३४९॥ टमर-केशनो समूह-वाळनो जत्थो ! टसरोट-शेखर-छोपे टंकिअ-प्रसरेलु-फेलायेलं
टट्टइया-तिरस्करिणो-टट्टी-खसनी के टसर-मरडवू
वांसडानी पट्टोओ वगेरेमी बनेलो
टट्टो-पडदो-यवनिका ઉદાહરણગાથાमा संस्थापय टमरे टसरियचूतअङ्कुराणां टसरोदें । टंकियमृगाङ्कज्योत्स्नाया अन्तरे देहि सखि ! टट्टइयं ॥२६९॥
હે સખિ ! વાળના સમૂહમાં, મરડેલા આંબાને અંકુરાનું છોગું ન સ્થાપ અને ચંદ્રની ફેલાયેલી ચંદ્રિકાની આડી ટટ્ટી દે-પડદે નાખ. टंबरओ भारिकके, करालकर्णे टप्परओ ।
अरणिकाकुसुमे टक्कारिया च, टारो अधमतुरगे ॥३५०॥ टंबरअ-भारे-वजनदार
टक्कारो । टप्परअ—टापरो-बीहामणा कानवाळो
टार--टार-टारडो-हलको आतनो घोडो ઉદાહરણગાથાटारम्मि चटितमात्रः टंबरओ टप्परो च वामनकः । झटिति पतितो हस्यते टक्कारीचुण्टिकाभिः वने ॥२७०॥
શરીરે ભારે, ટાપરો અને ઠિંગણે એવો એ, ટારડા ઊપર ચડતાં. વેંત જ પડી ગયા અને વનમાં અરણીનાં ફૂલેને ચુંટનારીઓએ તેની डांसी ४३१.
टिप्पो टिक तिलके, टिंबरु तुम्बुरु च, टिग्घरो स्थविरे। टुंटो छिन्नकरे, टेंटा द्यूतपदे, टेक्करं च स्थले ॥३५१॥
टक्कारिया
-अरणोनुं फूल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org