________________
તૃતીય વર્ગ
૨૦૧ गत-नष्टेषु अत्थं च, झंपियं त्रुटित-घट्टितेषु च । झसुरं ताम्बूल-अर्थेषु, झंडुली असती-क्रीडासु ॥३४७॥ झत्थ-१ गत २ ध्वस्त-नष्ट
झसुर-१ तंबोळ २ अर्थ-प्रयोजन, धन झंपिय--१ त्रुटित २ घट्टित
'झडुली-१ 'असती-कुलटा २ क्रीडा
रमत-खेल पर्यस्त-आक्रुष्टेषु झसियं, चीहि-मशकेषु झिल्लिरिया । अङ्ग-कीटकेषु झीणं, अत्यर्थे अच्छके च झूसरिअं ॥३४८॥ झसिय--१ पर्यस्त-पलटो पामेलु झीण-१ अंग-शरीर २ कीडो २ आक्रुष्ट-आक्रोशे भरायेखें
झूसरिअ-१ अधिकाधिक २ अच्छे झिल्लिरिया-१ चोही नामर्नु घास-मोथ
२ झिल्लिका-मशक-मच्छर झंख-झख इ-संतप्यते-संगाप पामे छे [ ८-४-१४० ]
झखइ-विलपति-विलाप करे छे [ ८-४-१४८ ] झखइ-उपालभते-उपालंभ आपे छे [८-४-१५६ ]
झंखइ-निःश्वसिति-नीसासो मूके छ [ ८-४-२०१] झर-झरइ-स्मरति-याद करे छे [ ८-१-७४ ]
झरइ-क्षति-झरे छे-खरी पडे छे [८-४-१७३ ]
ધાત્વદેશના પ્રકરણમાં આ બધા ધાતુઓ નેધેલા છે માટે અહીં नांध्या नथी.
[આદિમાં અવાળા અનેકાર્થક શબ્દો સમાપ્ત ]
ए प्रमाणे आचार्य हेमचंद्रे रचेला पोते बनावेली टीकावाळा
देशीशब्दसंग्रहनी वृत्तिनो तृतीय वर्ग पूरो थयो.
१ सरखावो 'झडली' गा. ३४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org