________________
किलित-किंकिय-षे. किल+इत । किल श्वत्य-क्रीडनयोः । किंपअ-काअ केंपच । किम् पचति किंवः । किम्+पच+अ । पच्
पाके । ५।१।१०९।। किंजक्ख किंजक्ख-किंजल्क । किम्++क (७५ ० २१) जृ जरसि ।
किंयक्ष । किम् कुत्सितः यक्षः किंयक्षः । किम्+यक्ष । 'किलणि-किलणि-क्रीडनी । क्रीड्+अनि । क्रीड् विहारे ।
कीलणिया-कीलणिया-क्रीडनिका । क्रीड्+अनी+का । क्रीड् विहारे । गा० २०६-किंधर-किंघर-किंधर । किम्++अ । धृ धारणे । कुंधर कुंधर-कुंधर । किम्+धृ+ । धृ धारणे ।
कुधर-कु+धर-षो. किकिंडी-किकिंडी । किंकिटी ।
केकिद । केकी--मयूरः, तं दाति छिनत्ति स केकिद-किक्किंद-किक्किंडी भारने पी नाते सा५, (षो०)।
केकिकीटी केकि-मार. कीटी-11 वा. भरनी सामे सा५ श्रीही नवाछ-मारने पावा माटे ४ वा.) केकिकीटी-केकीटी-किकिंडी (षो०)। कङ्कणि (-कङ्कणम्- वेसा५.) (Yषो०)। कङ्कते गच्छति । कङ्क+
___ अणि (उणा० ६३९) । कङ्क गतौ । किलिम्मिय-किलिम्मिय-क्लमित-कलम्+इत । क्लम ग्लानौ ।
कलिताम्बित-कलियंबिय-कलियम्मिय-किलियम्मिय । कलितं च तद् अम्बितं च कलिताम्बितम् । कल् इत । कल् शब्दे । अम्बू+इत । अम्ब शब्दे । कलितामित-कलियामिय-कलियम्मिय-किलियम्मिय । कलितं च तद अमितं च कलितामितम् । कल्+इत । कल् शब्दे । अम्+इत । अम् शब्दे । किलितामित-किलियामिय-किलियम्मिय । किलितं च तद् अमितं च किलितामितम् । किल+इत । किल् श्वैत्य-क्रीडनयोः । अम+इत । अम
शब्दे । किमिराय-किमिराय- कृमिराग-मिनामना in साप थाय छ,
તે લાખના રંગનું નામ કૃમિરાગ, गा० २०७-किमिहरवसण-किमिहरवसण-कृमिगृहवसन-शेट नामना भि३५
જીવને રહેવાના ઘર વડે પેદા થયેલ વસ્ત્ર-રેશમી વસ્ત્ર. કોશેટાને રહેવાના ઘર અર્થાત કોશેટા ઉપર રહેલા તાંતણું નડે જ રેશમ પેદા થાય છે.
-
-
Jain Education International
For Private & Personaruse Only
www.jainelibrary.org