________________
कावलिय-कावलिय-कापटिक-कावडिय-कावलिय ।
कापालिक-कावलिय-पृषी-मघोरी पथने असलिगु तामसी साधु. कावलित-कुत्सितं वलितं संवरणं यस्य कावलितः । संवरणम् आच्छा
दनम् । कावलजित-कावलइअ-कावलिअ । कुत्सितः वलजः संगरो युद्धं यस्य कावलजितः । कु+बलज+इत-बलज- १. पल-सेना, बल पर થનારું યુદ્ધ.
कालवठ्ठ-कालवट्ठ-कालपृष्ठ । सभ२०, अमि० यि०, म अनेक गा० २०३-काणत्थेव-काणत्थेव-कानुस्तेप । कस्य जलस्य अनुस्तेपः क्षरणम्
पाणीनु भ२, क+अनु+स्तेप । स्तेप्+अ । स्तेप् क्षरणे । कालिंजणी-कालिंजणी-कालाजनी-तमासनु वृक्ष सांगणाण
हाय छे. "कालस्कन्धः तमाल:"- 24भ२० मि० यि० भ अने. कायंधुअ-कायंधुअ-काकबन्धुक-पृष।० कायंचुल-कायंचुल काकंचूड-पृषो०
काकाञ्चल-षो. कार्मिजल-कार्मिजल-कपिञ्जल-धौणु तेतर (- ० ४७४) कम्प+इञ्जल ।
कम्प चलने । गा० २०४-कारकड-कारंकड़-काराङ्कट-कार+अङ्क+ट-'ट' पाथि, कार-कटुता
नु सक्ष कटुता छ ते. कायपिउच्छा-कायपिउच्छा - काकपितृष्वसा - गानी ३४ ३४.
पितृष्वसा-पिउच्छा-८।२।१४२) कामकिसोर-कामकिसोर-कामकिशोर । किन्न-किन्न-कन्य-किन्न-षो० । कन्+य (-600 उ५७) कन् दीप्तौ । किर-किर-किर । किरति क्षमाम्-किर:-सभ२०, अलि थि० कृ + अ -
५।१।५४। कृ विक्षेपे । गा० २०५-किंबोड-किंबोड-किम्बोड । किं कुत्सितं बुडति-किंबोडः । किम्+ बुड्+अ । बुड्' उत्सर्गे च । किम्बोल-किम् कुरिरुतं बोलयति-किंबोल: । किम्+बुल्+अ ।
बुल निमज्जने । किंकिय-किंकिय-किंकृत । किम्+कृत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org