________________
८3
कीला-कीला-क्रीडा। क्रीडयते यया सह सा क्रीडा-नी साथे 11 राय.
क्रीड्+अ । क्रीड् विहारे । कुकुला-कुकुला-कुकुला-कोकते वरम् आदत्ते कुकुला । कुक्+उल+आ ।
कुक् आदाने ।
कुकुला-कु-ईषत् कुलं यस्याः सा-नकी पहूने पतिना गुण साधे सोछ। पश्यिय वाथी तेने कुकुला 36ी शाय. कु+कुला । कुंड-कुंड-कुण्ड । कुण्+ड (. १७०) । कुण् शब्द-उपकरणयोः । कुड-कुड-कुतुक (St. २१) । को तन्यते कुतुकम् । कु+तन्+उक । तन्
बिस्तारे । कुतुक-कुतुअ-कुडुअ-कुड्ड (पृषो०) कुतुक-कु+तुक पृथ्वी
७५२ विस्तार पामनार. ८।२।१७४। गा० २०८-कुक्खि-कुक्खि-कुक्षि, “कुष्यते कुक्षिः”-अभ२० क्षी२० । “कुष्णाति
आहारम् २५मि० वि० ।। कुल्ह-कुल्ह-कुल्ह-कु-कुत्सितं ह्लादते-शब्दं करोति-कुल्ह । कु लाद्+अ
(ड) हलाद् सुखे शब्दे च । कुंटी-कुंटी-कुण्डी । कुटयते-कुटिलरीत्या वस्त्रे निबध्यते इति कुण्टी ।
(GAl० १०७ तथा षो०) कुंभी-कुंभी-कुम्भी कुद्द-कुद्द-अक्षुद्र-अखुद्द-कुद्द (षो०) . कुंति-कुंति-कुन्ति । कु+न्ति (अ० १५२)। कु शब्दे । “कुन्ती सल्लकी"
डैम अने । गा० २०९-कुट्टा-कुट्टा-कुट्टा । महिषं कुट्टयति इति कुट्टा । “कुण्डा पार्वती"
यलि० वि० ० । कुट्ट+अ । कुट्ट कुत्सने छेदने च । कुमारी-कुमारी-कुमारी । “कुमारी चण्डी"-ममि० यि०, म अने ।
कम्आर (G||० ४०१) कम् कान्तौ । कुट्टयरी-कुट्टयरी-कुट्टकरी । कुट्टनं कुट्टः, कुटुं महिषकुट्ट करोति या सा
. कुट्टकरी । कुट्ट+कृ+अ । कुट्ट कुत्सने छेदने च तथा कृ करणे । कोसट्टइरिया-कोसट्टइरिया-कोशस्थगिरिजा- भागममा 'कोकिरिया'
शब्द १५२राये छे. कोट्टकिरिया-चंडी पाती. "कौशिकी पार्वती"
અભિ૦ ચિ. વૃત્તી | कुहिय-कुहिय-कु.हेत । कुड्+इत । कुड् विस्मापने । कुहेड-कुहेड-कुहेर । कुहू+एर (उ० ४३१) कुहू विस्मापने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org