________________
कुहेट-कुत्सितं हेटति कुहेटः । कु+हे+अ । हेट विवाधायाम् ।
कुखेट-कुत्सितं खेटति-कुखेटः । कु+खिद+अ । खिद् उत्तासे । कुसण-कुसण-कुसन । कुस्यति अन्नादिकं येन तत् कुसनम् कुस्+अन ।
कुस् श्लेषे । .
कुशण्ड-कुश्यति अन्नादिकं येन तत् कुशण्डम् (BA! १७८) कुश+ अण्ड । कुश श्लेषे ।
गा० २१०-कुन्तल-कुन्तल-कुन्तल (उ० ४७४) क+तल । कन् दीप्तौ । कुकस-कुकुस-कुकुस । कुं कुस्यति-कुकसः (५:०) । कु+कुम्+अ । कुल
लेषे । कुप्पढ-कुप्पढ-कुप्रथ-कौ पृथिव्यां प्रथते इति कुप्रथः । कु+प्रथ+अ ।
प्रथ् विस्तारे । कुहड-कुहड-कुहड-कुह्यति जनान् विस्मापयति कुहडः (९|० १७१) ।
कुह+अड । कुहू विस्मापने ।
कुघट-कुत्सितो देहरूपो घट: यस्य स कुघटः । कुतत्ती-कुतत्ती-कुतृप्ति । कु-ईषत् तृप्तिः अस्मात्-कुतृप्ति । नोथी तृप्ति
थोडी थाय ते कु+तृप्ति-तृप् प्रीतौ कुंचल-कुंचल-कुमल-कुंपल-'2434 मासेवी vil' अथवा कुंपल
शहना 'प' न 'च' यायाथी । श»६ पनेसो मागे छे.
कुंचल कु+ईषत् चलाते इति कुंचलम् । कु+चल्+अ । (५०) चल् चलने । गा० २११-कुक्कुड-कुक्कुड-कुक्कुट । कुक्कुट । कुक आदाने ।
कुंदअ-कुंदअ-कुन्दक । कु+न्द+क (उए। ० २४०) कु शब्दे । कुंडिअ-कुंडिअ-कुण्डिक-कुण्ड+इक याम प्राम,
कौण्डिक-कुण्ड +इक क्षत्रिय 35 ग्राम---- साशाहो साथे सागस। 'कुंड' श६ २थ विशेषनो भूय छे. અગત્યકુંડા એ કાશીમાં આવેલ એક સ્થળનું નામ છે. સ્થળ
વાચક આ કુંડ ઉપરથી કુંડિક કે કૌડિક શબ્દો સમજવાના છે. कुट्टाअ-कुट्टाअ-कुट्टाक । चर्माणि कुट्टपति इति कुटाकः । कुटटु आक
५।२।७०। कुट कुत्सने छेदने च । कुडय-कुडय-कुटक । कुट+क । कुटः गृहविशेषः-मसिं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org