________________
१४८
णिमेण-णिमेण-निमेन । नमन्ति जना यस्मिन् तत्-निमेनम्मा सो
ननं २ ते निभेन. नम्+एन (पृष।०) नम् प्रहत्वे । गा० ३८६-णिद्धम-णिद्धम-निर्धाम । निर्-निरन्तरम् । णिद्धय-णिद्धय-निर्धत ।
स्निग्धक । णिद्धमाय-णिद्धमाय-निर्धामक । णिअरिअ-णिअरिअ-निकरित । णिअंधण-णिअंधण-निबन्धन ।
णिअंसण-णिअसण-निवसन । -८।१।२६। गा० ३८७-णिद्धमण-णिद्धमण-निर्धमन ।
णिअक्कल-णिअक्कल-निचक्रल । नि+चक्राल । मे निरत२ गाण य ते. णिव्व मिअ-णिव्वमिअ-निर्वमत । सारी रीत भोगवान पछी निर तर
વમી નાખેલું–છોડી દીધેલું. णिव्वहण-णिव्वहण-निर्वहण । गा० ३८८-णिक्खुरिअ-
णिखुरिअ-निक्षुरित । नि+च+इत। क्षुर् विलेखने । णित्तिरिडी-णित्तिरिडी-नित्यरीति । नित्य+रीति । णिवच्छण-णिवच्छण-निवक्षण । नि+चक्षण । वस्+अन । वक्षं रोषे ।
निमक्षण । नि+मक्षण । मा+अन । मक्ष संघाते । (पृष।०) णेवच्छण-1 णेवच्छणय -णेवच्छणय-निवक्षणक । निवक्षण+क ।
णिस्सरिअ-णिस्सरिअ-निःसृत । निसृत । सृ+त । स गतौ । गा०३८९-णिठुहिअ-णिठुहिअ-निष्ठयूत । नि+ष्ठयूत । ष्ठिवू+इत । ष्ठिव् निरसने ।
निस्तुभित-निस्+तुभित । तुभ्+इत । तुभ् हिंसायाम् ।
निष्टुमित । नि+स्तुभित । स्तुभ्+इत । स्तुभ् स्तम्भे । णिक्खसरिअ-णिक्खसरिअ-निष्कसृत । निष्काः सृताः-गताः-यस्य सः
ना नि०४-सा । सरी गया छे-यादया गयाछे ते निसृत. निष्क+सृत । निष्क-निस्+काम् । निःशेषेण काम्यते-सव रे नी आमना. २७१-४२।५ ते नि.-24भ२० क्षी२०, ।
नि+सद् (Gl० २१) । निषीदति मनो यत्र-न। ५२ ४ने मन બેસે તે નિષ્ક–અભિ૦ ચિત્ર णिरुवक्किय-णिरुवक्किय-निरुपकृत । निर+उप+कृत । कृ+त । कृ करणे । निर्गतम् उपकृतम् निरुपकृतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org