________________
૧૫૦
णित्तिरिडिअ - णित्तिरिडिअ - निस्त्रुटित । निस् + त्रुटित | त्रुट् + इ । त्रुट् छेदने ।
निस्- निरन्तरम् ।
निस्तीरितक । निस्+तीरित+क । तीर् +इत । तीर् कर्मसमाप्तौ । णीसार - णीसार- नीशार । नि+शार । हिंसायाम् । नीशार:
+अ
प्रावरणम् - ५।३।२०।
नीषाद । निषाद । निषीदन्ति जना यस्मिन् म लेगा थाने मेसे ते नीषाह. नि+सद् +अ । सद् गत्यादिषु ।
गा० ३९० - णीसंपाय - णीसंपाय - निस्संपात । निस्+सं+पात । पत्+अ । पत्
गतौ । निर्गतः संपातः यस्मात् निस्संपातम् ।
णीहरिअ - णीहरिअ - निहादित । नि+हादित । हृद् + इ । हृद् शब्दे । “निह्रादः ध्वनिः” – अमर०, लि० यि० ।
णीसी मिअ- णीसी मिअ- निस्सीमित । निस् + सीमित । सीमातो निर्गतः - gehien Azul ¤ÃÀl. fag+éîor+za |
णीलकंठी - णीलकंठी- नीलकण्ठी । “नीलः बाणः " - है ० नि० शे० । गा० ३९१-णीसणिआ-णीसणिआ-निश्रेणिका । नि+श्रेणि+का ।
०
णीसणी - णीसणी - निश्रेणि । “निश्रेणिः 'अधिरोहिणी" - अमर०, म અભિ थिए, હૈમિલ’ગા॰ 10 वृ० । “निश्रयति भित्तिम्, नियता श्रेणिः सोपानपङ्क्तिर्वा अत्र निश्रेणिः” – अम२० क्षी२०, “निःश्रयति भित्तिम् निःश्रेणिः " ( ३५० १३४ ) । नियोजिता श्रेणि: सोपानपङ्क्तिः अत्र इति वा" - ०० ० । पीआरण - णीआरण- निवारण | नि+वारण |
णूला - णूला - नवलता । " शिखा शाखा लताः समाः " - २५५२०, અભિચિ॰ | डाली-डाली - ललाटिका । ललाट + इक । ललाटे भवा ललाटिका । ललाटिका ललाटमण्डनम् ६ | ३ | १४१ | अम२०, अलि थि०, ललाटम्णिडाल ८|१|४७ तथा ८।१।२५७ तथा ८|२| १२३ ।
०
गा० ३९२
उड्डु-णेउड्डु - निस्त्रोट्य । मे भाव तूटे नहीं-छेदाय नहीं -ते निस्त्रोटय | निर्+त्रुट्+य | त्रुट् छेदने । लिच्छी-लिच्छी-नीरेक्षी - नीर + ईक्षी - नीरं या ईक्षते सा - पाणीने येते. ईक्ष + इ । ईक्ष प्रेक्षणे ।
सर - णेसर - नैशहर । नैशं हरति यः सः - हरे ते नैशर, नैश+हर । हृ+अ । हृ हरणे ।
Jain Education International
निशाना - रातना - सधारने
For Private & Personal Use Only
www.jainelibrary.org