________________
૧૫૧
णेसस्थि-णेसत्थि-निषत्स्थ-निषद्यास्थ । निषत्+स्थ । “आपणः तु निषद्या
याम्" अभ२०, अनि यि० । निषीदति आपणे तिष्ठति यः सः निषत्स्थः । निषत्-हुन हुआननु -तमा मेसनार ते निषस्थ.
निषत् मने निषद्या ये मन्ने पर्याय शहे। छे. निषत्+स्था+अ । णेलच्छ-णेलच्छ-निर्लान्छय। सांय भेटले सांछन-चिह्न ने यिन
पुरुषयित-मरने रेल हाय-मसी ४३सा हेय ते नि ७५. नि+
लाञ्छय । लाञ्छ+य । लाञ्छ् लक्षणे । निर्-निर्गतम् । गा० ३९३-णेड्डुरिया-णेड्डुरिया-निर्दरिका । दर-मय. न्यां नय नथ ते निरि।
निर+द+इका।
निर्दारिका । निरन्तरं दारिका यत्र स: अथवा निर्गता दारिका यस्मात् सःજેમાં નિરંતર છોકરીઓ-દીકરીઓ-હેય તે ઉત્સવ અથવા જેમાં છોકરીઓ न होय तसव. दारकः सूतः समिधान । हा२नु स्त्रीला ५६ हरि-छ।४री-पुत्री ।
णंद-णंद-नन्दा । "नन्दा संपदि अलिञ्जरे''-अने० स०, विवश । गा० ३९४-णक-णक-नक्र । "नक्रं नासानदारुणोः"-मने० सं०, विश्वाश,
मनिक थि० । णण्ण-णण्ण-नग्न-८।२।७९नाम उद्विग्न-उविण्ण तेभ नग्न-णण्ण । नाऽर्णस
नास्ति अर्णः यस्मिन् स नार्णा :-मां पाणी साधु छ ते .
અહીં ન અલ્પ અર્થમાં છે. णल्लय-णल्लय-नलद । सने० स०, विश्वाश । ३९५-णड्डल-णड्डल-नर्दल । नर्द-4417. नk लाति इति-रे सामने प्रहप रे ते नहस. नर्द+ल । ला+अ । ला आदाने ।। णद्धंबवय-णद्धंबवय-नधर्मवचसू-धमनुक्यन नही -निहा-न+धर्म+वचस् । स्निग्धाम्लवचस्-स्नेहपाणु माटु वयन-पाटु भी क्यन
अघृष्य. णाउड-णाउड्ड-नात्रुटय । न+आत्रुट्य-तूरे नही ते सहलाय. णिक्ख-णिक्ख-निष्क । “निष्कः हेमनि"-मने० स० । (Gen. २१)
निष्क-निष्काश्यते इति निष्कः-77 ही भुवामां आवे ते यार. निष्काशू+अ (ड)-निष्क । निष्काश्-जीजी हे-ढी भु. गा० ३९६-णिव्व-णिब्व-नीव्र । नी+त्र अथवा नी+र (G० ३८१) नीयते
नयति वा नीव्रम् । नी प्रापणे । नीव्यते नीवति वा नीव्रम् । नी स्थौल्ये व ।
गा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org