________________
१४८
गा० ३८३-णिसाय-णिसाय-निःस्वाप । निरन्तरं स्वापः निःस्वापः-निर तर सूध
ध-निर+स्वप्+अ । स्वपू शये । णिम्मंसा-णिम्मंसा-निर्मासा । नैवेद्यरुषेण निरन्तरं मांसं यस्याः सा निर्मासा
बोनी सागण नोवध३५ निरंतर मांस हाय छे ते निसा . निर्+
मांस+आ । णिद्धम्म-णिद्धम्म-निर्धर्म । निरन्तरं धर्मः यस्य स निधर्मः-निर्+धर्म+आ । णिदिणि-णिदिणि-निन्दनी ।
णियाणिया-णियाणिया-निदानिका । नि+दा+अन+इका । दा लवने । गा० ३८४-णिण्णाला-णिण्णाला-निम्नाला । निम्नम् अलति निम्नाला । निम्न+अल्+
अ+आ। अल् भूषणादौ । णोलच्छा-णोलच्छा-नवलक्ष्या ।
नवलिप्सा । णोलइआ-णोलइआ-नवलगिता ।
नवलतिका । णिग्गिण्ण-णिग्गिण्ण-निर्गीर्ण । जिल्लसिय-णिल्लसिय-निर्लसित ।
णिसुद्ध-णिसुद्ध-निशुद्ध । गा० ३८५-णिज्झाअ-णिज्झाअ-निर्ध्यात । णिच्छुड-णिच्छुड-निश्छुण्ट । निरन्तर छुण्टयति-छिनत्ति यः सः- निरत२
छे।। ४२ ते. निर्+छुण्ट अ । छुण्ट् छेदने । णिराह-णिराह-निराह-निरन्तरम् आहन्ति निराहः- निरंतर ४९या रे
ते नि२९. निर्+आ+हन्+अ । हन् हिंसा-गत्योः । णिग्घोर-णिग्घोर-निर्घोर । निरन्तरं घोरः भयंकरः । णिप्फरिस-णिप्फरिस-निष्परुषः । निरन्तरं परुषः कठोरः । णिद्धंधस-णिद्धधस-निर्दन्ध्वंस । निरन्तरं ध्वंसते निर्दनध्वंस-निरत क्स
२ना. निर्+ध्वंस्-दनध्वंसू+अ । ध्वंस् अवस्यन्दने । णिवेरिस-णिब्वेरिस-निर्वैरिस । निरन्तरं वैरिभावेन स्यति-छिनत्ति-निर+
___ वैरि+सा-अ । सो छेदने । निर्वैरीश-निरन्तरो वैरी निर्वैरी-निर्वैरिणाम् ईशः निर्वैरीश:-मोटी भयान वेरी. निर्+वैरि+ईश ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org