________________
૧૪૭
णिज्जोमि-णिज्जोमि-निर्योमि । निर+यु+मि (S!० १८७) यु मिश्रणे । णोमि-णोमि-णोमि । नु+मि (GAI. १९८७) नु स्तुतौ । णिरंगी-णिरंगी-णिरङ्गी । “निरङ्गीछन्नवदना" । णीरंगी-णीरंगी-नीरगी। णिप्पट्ठ-णिप्पट्ट-निस्पष्ट । नि+स्पष्ट । नि+स्पश्+त ४।४।७४।
स्पशू ग्रहण-लेषणयोः । गा० ३८०-णिम्मंसु-णिम्मंसु-निःश्मश्रु । निर्+श्मश्रु । श्मश्रु-हाही भु७-२
ही भुछ वरना होय ते.-८।१।२६। णिभुग्ग-णिन्भुग्ग-निर्भुग्न । निर्+भुग्न । भुज+त । भुज् कौटिल्ये । णिक्खय-णिक्खय-निःक्षत । निर्+क्षत । क्षण+त । क्षण हिंसायाम् ।
निर निरंतर । निर+खन्+त । नि+खन्+त । खन् विदारणे
णिव्वित्त-णिवित्त-निर्वृत्त । नि वृत्त । वृत्+त । वृत् वर्तने ।
णिस्संक-णिस्संक-निःशङ्क । नि शङ्क । शङ्क+अ । शङ्क शङ्कायाम् । गा० ३८१-णिज्जोअ-णिज्जोअ-निर्योग-निरंतर योग । निर्+योग । युज्+अ ।
युज योगे । णियत्थ-णियस्थ-निवस्त । नि+वस्+त । वस् आच्छादने । णिक्कज्ज-णिकज्ज-निष्कार्य । निर्+कार्य । कृ+य । कृ करणे । निष्कार्य
કામકાજ વગરનો ચંચળ અથવા નિરંતર અમથી અમથી ક્રિયા
કરતો–ચંચળ णिव्वाण-णिव्वाण-णिव्वार । णिव्वर+अ । णिव्वर दुःखकथने ८।४।३। णिव्वूह-णिन्वूह-नियूँह । निर्+वि+ऊह । व्यूह मरने। णिव्वूढ-णिव्वूढ-
निढ । नि+वि+ऊढ ।। गा० ३८२-णिम्मय-णिम्मय-निर्मत । नि+मत । मन्+त । मन् ज्ञाने ।
णिग्घट्ट-णिग्घट्ठ-निर्घष्ट । नि+घृष्ट । घृष्+त । घृष् संघर्षे । णिज्जाय-णिज्जाय-निर्यात । नि+यात । या+त । या गतौ ।
निर्जात । निर्+जात । जन्+त । जन् प्रादुर्भावे । णिवाय-णिवाय-निर्वात । नि+वात । वा गति-गन्धनयोः । णिविठ्ठ-णिबिट्ठ-निर्विष्ट । नि+विष्ट । विशु+त । विश् प्रवेशने । णिब्भग्ग-णिभग्ग-निभाग । निभ+अग-रेमा स२५i Al-a-छे
તે નિભાગ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org