________________
णिरिय-णिरिय-निऋत । नि+4m नि२ त२ ऋत-सत्य निऋत
जतनी विशेषता विनानु-नयु-34-सत्य-सेतु सत्य. निरिच । नि+विनानु, रिच-स५४. निरिच-स५ विनानु मे.
नि+रिच+अ । रिच संपर्चने च । णिक्खुड-णिक्खुड-निष्कट । निर+कट । निश्चय कूट निष्ट-मने० सं०, विश्वास | णिवेढ-णिव्वेढ-निर्देष्ट । वेष्टनं वेष्टः । निर्गतो वेष्टो यस्य सः रे शु.
वीर नथा-परत। नथा ते नि . निर+वेष्ट्+अ । वेष्ट् वेष्टने । णिव्वढ-णिव्वढ-निष्पट-निप्पड-निर्गतः पटः यस्य सः निष्पटः-५७।
विनानी। णिव्वत्थ-निर्वस्त्र । निर्गतं वस्त्रं यस्य सः-जेनु वस्त्र नाणी भयुछे
ते-पत्र वगरतो. णिज्जूह-णिज्जूह-नियूह । नि+यह+अ । “निर्येहः सौधादिकाष्ठनिर्गमः"
(GAL ५८3)-भान योरेन। ४d महा नाग-ने-नाथा परसातु पाए यूवे-५४. नियौति निर्याति च नियूहः-निर+यु+ऊह । निर+या+ऊह । यूहिः लौकिको धातुर्वा । “नियूहः बहिनिसृतं दारु''
सभ२० क्षी२० । गा० ३७७-णियार-णियार-निकार । “निकारस्तु पराभवे"-मलि० वि०,
सने० स०, विश्वाश निक्रियन्ते-तिरसक्रियन्ते शत्रवः अस्मिन् स निकारःशत्रुमान मा ति२२४१२ थाय ते नि४२. नि+कृ+अ । कृ करणे । णिब्बूढ-णिव्वूढ-नियूँढ । निर+वि+ऊढ । णिकड-णिक्कड-निकृत । नि+कृत । अथवा निर+कृत-निष्कृत
णिप्फेस-णिप्फेस-निष्पेष । निर्+पेष । गा० ३७८-णिराद-णिराद-निरर्द । निर्+अर्द । अर्द+अ । अर्द हिंसायाम् ।
णिरुत्त-णिरुत्त-निरुक्त । निर+उक्त । वच्+त । वच् भाषणे । णिरिंक-णिरिंक-निरिक्ष । निर्+इल । इङ्ख+अ । इङ्घ गतौ । णिसत्त-णिसत्त-निषक्त । नि+षक्त । सज्+त । सज संगे ।
णिमेल-णिमेल-निमेल । नि+मिल । मिल्+अ । मिल् श्लेषणे । गा० ३७९-णिल्लंक-णिल्लंक-निर्लङ्ग । निर+लङ्ग । लङ्ग+अ । लङ्ग गतौ ।
निर्लङ्गति यस्मिन्-मां / वस्तु जय--प्रवेश अरे-भाय है समाय ते नित. णिलंक-णिलंक-निलङ्ग । म १२तु निर तर भाय है समाय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org