________________
४९
उअक्किय-उअक्किय-उदर्कित । उदकः संजातः यस्य । उदक+इत । उदर्कः
क्रियाफलम् (G!!० २१) उच्छंगिय-उच्छंगिय-उत्सङ्गित । उत्सङ्ग+इत । गा० १०८-उरुमिल्ल-उरुमिल्ल-ऊर्मिल । उरुसोल्ल-उरुसोल्ल-पुरुसुल्ल-पौरुष । पुरुस+उल्ल=पुरुसुल्ल-उरुसोल्ल ।
भवेऽर्थे 'उल्ल' । पुरुसे (पुरुषे) भवम् । उअचित्त-उअचित्त-उतचित्त-उअचित्त पृषी "रत विकल्पे" हेभ अने. उवउज्ज-उवअज्ज, उवकज्ज-उपकार्य । उपकार्य-पृषो.
उपयोज्य-उवउज्ज । युज योगे । उअहारी-उअहारी-उदहारी । उद+हारी-उदम् उदकं हरति ।
पय+हारी-पयहारी-उयहारी । षो० । गा० १०९-उल्लंटिय-उल्लुटिय-उल्लुण्टित । उत्+लुण्टित-उल्लुण्टित-उल्लुटिय।
उत्+लुण्ट्+इत । लुण्ट् स्तेये । उलुहंत-उलूअंहत-उलूकहन्ता । उलूक+हन्त-उलूकहन्ता-उलुअहंत-उलुहंत ।
"काकः घूकारिः”-समि० यि. उंचहिया-उंचहिया-उंचधिया-उच्चधृता । उच्च+धता उच्चधृता-उंचधिया
उंचहिया । उच्चे प्रियते । उच्च++त+आ । उच्चम् ऊर्ध्वम् । धृ
धारणे । उदिसिय-उद्दिसिय-उद्दिशित (छान्दस) । उत्+दृशू+इय-उद्दिसिय । दृशू
प्रेक्षणे । दृशू-दिस्-८।१।१२८ अथवा दृशू-दीस्-८।३।१६१। गा० ११०--उब्भासुय-ओभासय-अपभासक । अप+भासा+क-अपभासक
ओभासय-उन्भासुय । अपगता भासा यस्य-अपभासक-अप-विनानु, भासादीप्ति । भास् दीप्तौ । उव्वहण-उव्वहण-उद्वहन । उत्+वहन, उत्+यह+अन । वह प्रापणे । उल्लरय-उल्लरय-उल्लडक। उत्+लडक, उत्+लड्+अ+क । लड् विलासे ।
उल्लल्-स . उक्कुरुडी-उक्कुरुडी-उत्कर । उत्कर-उक्कर+डी-उक्करडी-उक्कुरुडी । गु०
मा० ४२i. 'डी' स्त्रीलिंगभूयः खाथि प्रत्यय नम-बातपाती, गोरी-ग॥२४ी, धू-धूरी. ८१४१४३१. "उत्करः समूहः”અમર, અભિચિત્ર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org