________________
४८.
उल्लेहड - उल्लेहड - उल्लेहड | उत् + लेह +डड उत्+लिह्+अ+ड | लिहू आस्वादने । 'ड' स्वार्थि
प्रत्यय
उबसेर - उवसेर - उपस्मेर । उप + स्मि+र | स्मि ईषत् हसने ।
उप + स्वैर - उपस्वैर - उपसेर
उप + सेल - उपसेल - उवसेर । उप+सेल+अ । सेल गतौ ।
गा० १०५ - उल्लुरूह - उल्लरुह - आर्द्ररुह । आर्द्र + रुह = आर्द्ररुह । आर्द्रे रोहति = आर्द्ररुह | आई-लीना स्थलमा रुहू - अगनारे। रुह जन्मनि । ८।१।८२ । आर्द्र-उल्ल |
उद+रुह-उदरुह । उदे जले रोहति - उदरुह पृष०
उल्प+रुह–उलपरुह-पृषेो० उल्पं जलम् (३९॥० ३०७ ) उन्भुआण - उब्भायण - ऊर्ध्वायन । ऊर्ध्व + अयन - - उन्भायण - उब्भुआण पृषेो० ऊर्ध्व+आनयन=ऊर्ध्वानयन- उब्भाणयण - उब्भायण - डब्भुआ
।
उत्+भाजन+क=उद्भाजनक - उभाणअ - उब्भुआण ८।१।२६७१- पृष० । उत्+भृत=उद्धृत - उब्भुअ + अयण = उब्भुआयण - उब्मुआण । बंदुरअ-उद्दूरअ-उद्दूरक- उत् + दूर+क- उद्दूरक- उंदूरअ - पृष०
a
उत्तुहिअ- उत्तहिअ-उत्तभित । उत्+तुभित, उत्+तुभू+इत । तुभ हिंसायाम् । गा० १०६-उद्धरण-उद्धरण - उद्धरण। उत्+धरण, उत्+धु+अनं । धृ स्थाने । उवदीव - उवदीव - उपद्वीप । उप + द्वीप - उपदीप उवदीव |
उद्धवअ-उद्धवअ-उद्भवक । उत्+घवक, उत्+धू+अ+क । धू विधूनने । उच्चड्डिय - उच्चड्डिय-उच्चटित । उत् + चटित = उच्चटित पृष० उ+चट् + इत । चट् भेदे |
उत्ताहिअ- उत्ताहिअ - उत्तासित । उत् + तासित - उत् + तस् - तास् + इत= उत्तासित । तम् उपक्षये । पृष
उव्वाहि-उव्वाहिअ - उद्बाधित । उत् + बाधित उत् + वाघ् +इत । बाध् रोटने - प्रतीघाते ।
गा० १०७ - उद्धविअ उद्धविअ, उद्धाइत ऊर्ध्यायित । ऊर्ध्व+य+इत= ऊर्ध्वायितउद्धाइत - उद्धविअ । ऊर्ध्ववत् आचरणम् । ऊर्ध्व + आपित ऊर्ध्वापित- उद्धाविअ - उद्धविअ - ऊर्ध्व + आप् + इत ।
ऊर्ध्वप्रापित | उत्थलिय - उत्थ लिय- उत्स्थलित । उत्+स्थलित - उत् + स्थल +इत । स्थल स्थाने । उलुखंड- उलुअखंड -- उल्मुकखण्ड । उल्सुक + खण्ड - पृष०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org