________________
४७
गा० १०२-उब्वाअ - उब्वाअ - उद्वात । उद्+वा+त । वा गति - गन्धनयोः । उत्तपिअ - उत्तुं पिअ - उत्तुम्पित । उत्+तुम्पित = उत्तम्पित । उत् + तुम्प्+इत ।
तुम्पू हिंसायाम् ।
I
उत् + तपित = उत्तपित- उत्तंपि । उत्+तप्+इत । तप् संतापे | पृषο उल्लेव - उल्लेव - उल्लेप । उत्+लेप, उत्+लिए+अ । लिप् उपदे । उब्भुग्ग-उब्भुग्ग-उद्भुग्नं । उत्+भुग्नं- उत्+भुज्+न । भुज् कौटिल्ये । उप्फंदोला - उप्फंदोल- उप्फेद्ऊल - उत्स्पन्दपूर । उत्+स्पन्द+पूर । उम्फेदऊल - उप्फंदोल | स्पन्द् किञ्चिच्चलने । पूर आप्यायने ।
उत् + स्पन्द + दोला= उत्स्पन्ददोला - उप्कंदओला - उप्कंदोला । स्पन्द् किञ्चिच्चलने । दुल उत्क्षेपे ।
उत्+स्पन्द्-उप्फेद्+उल्ल + आ = उफैदुल्ला - उर्फ दोला । 'भव' अर्थे उल्ल ८।२।१६३।
उम्मइअ - उन्मइअ - उन्मदित । उत्+मद्+इअ - उम्मदिअ - उम्मइअ । मद् हर्षे । गा० १०३ - उब्भालण- उब्भालण - उद्भालन । उद्+भालु+अन । भल परिभाषणहिंसा - दानेषु ।
ऊर्ध्व +चालन = ऊर्ध्व चालन - उब्भचालण- उब्भआलण - उब्भाण । उज्झमण - उज्झमण - उज्झमन । उत्+झम् +अन- उज्झमन । झम् अदने । उत्+झभन-उज्झभन-उज्झभण । उत्+जभू+अन । जभू गात्रविनामे | પૃષ્ઠો
1
उत्+यमन=उद्यमन-उज्जमण - उज्झमण । उत्+यम्+अन । यम् उपरमे ! પૃષ
उत्+धावन=उद्भावन-उद्भावण - उद्भवण- उज्झमण । धाव् गतौ । पृष उच्छविय- उच्छविय - उच्छयित । उत्+शयित = उच्छयित पृषे १० उत्+शी+ इत । शी स्वप्ने ।
उइंतण- उअंतणु-अंतणु - वृततनु । वृत + तनु- वृततनु- वुअतणु - उइतणु-उतण । वृतम् आच्छादितं तनुः येन तत्-वृततनु पृषे० वृ वरणे अथवा भक्तौ ।
गा० १०४ - उल्ललिय- उल्ललिय-उल्ललित । उत्+ललित । उत्+लल्+इत । लल् ईप्सायाम् अथवा लड् बिलासे ।
उग्गहिय- उग्गहिय, उग्गहीय - उद्गृहीत । उत् + गृह +ईत | ग्रह उपादाने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org