________________
उग्घुट्ठ-उग्घुट्ट-उर्दुष्ट । उत्+धुष्+त । घुष् शब्दे । 'उल्लोल-उल्लोल-उल्लोल । उत्+लोल, उत्+लुलू+अ । लोडति लोलम्-अभ२
“लोलति लोलम्" अलि । लुल् कम्पने -प्रा० सौ० । लुड विलोडने । उत्तुण-उत्तुण-उत्तृण । उत्+तृण+अ । तृण अदने । उम्मुह-उम्मुह-उन्मुख । उत्+मुख-उन्मुख-उम्मुह । उच्चुंच-उच्चुंच-उच्च्युच । उत्+च्युच्+अ । च्युच् अभिषवे ।
___ उत्+चकचु-उच्चञ्चु-उच्चुंच । उत्+चच्+उ ! पृषो० चच् गतौ । उच्छच्छ-उच्चुच्चु-उच्चोच्च । उच्च उच्च उच्चोच्च- उच्चुच्चु -
- उच्छुच्छु । पृषी० उत्तरिद्धि-उत्तरिद्धि-उत्तरऋद्धि । उत्तर+ऋद्धि-उत्तर+इद्धि उत्तरिद्धि ।
गा० १००-उल्लूढ-उल्लुढ-उल्लुठ । ८।१।४। उत्+लु+अ | ऊर्ध्व लुठति
उल्लुठ । लुछ संश्लेषणे । उच्चप्प-उच्चप्प-उच्चप्र । उच्च+प्र+अ । उच्च प्राति पूरयति । प्रा पूरणे उच्चुटिपअ-उच्चुप्पअ-उच्चप्रक 1 उच्चप्र+क-उच्चप्रक-उच्चप्पय-उच्चु
प्पिअ पृष।० उव्वीढ-उव्वीढ-उव्यूढ । उत्+व्यूढ-उद्व्यूढ ८।१।१२०। उद्धरिय-(ओधरिय।-अपधृत । अप+धृत अपधृत-ओधरिय-उद्धरिय ।
उद्धरिय ) उत्+घर+इअ उद्धरिअ । धृ अविध्वंसने तथा ध धारणे । उम्मरिय-उम्मलिअ-अपमलित । अप+मल+इअ । उत्+मलू+इअ । अपमलित]-ओम्मलिअ, उम्मलिअ-उम्मरिअ । मल
उत्मलित
धारणे।
गा० १०१-उच्छट्ट-उच्छड्ड-उच्छर्द । उत्+छर्द, उत्+छर्द+अ । छर्द वमने । उड्डहण-उड्डहण-उद्दहन । उत्+दहन, उत्+द+अन । दह् भस्मीकरणे ।
८।१।२१८ । उच्छंट-उच्छंट-उच्चुण्ट । उत्+चुण्ट् +अ । चुण्ट् छेदने । ८।४।२३८।
उत्+छुट-उच्छुट-उच्छंट । उत्+छुट्+अ । छुट् छेदने षे१० उत्ताल-उत्ताल-उत्ताल । उत्+ताल, उत्+तल्+अ । तल प्रतिष्ठायाम् । उव्वेत्ताल-उव्वित्ताल-उद्विताल । उद् + विताल+उत्+वि + ताल । ताल:
. करास्फोट: डैम० अने० । षो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org