________________
उम्मर-उम्बर-उम्बर। "देहली उम्बर-उदुम्बर-उम्बुरा:"-अमि.यि उब्भंत-उब्भंत-उद्भ्रान्त । उत्+भ्रम्+त । भ्रम् अनवस्थाने । गा० ९६-उज्जड-उज्जड-उज्जट । उत्+जटू+अ । जद संघाते ।
उत्+जन-उज्जन-उज्जण-उज्जड । उत्+जन । जन् प्रादुर्भावे । उक्केर-उक्केर-उत्कर । उत्+कृ+अ । कृ विक्षेपे । उत्कर-उक्केर-८।१।५८॥ उड्डस-उड्डस-उद्दश । उत्+दश । उत्+दश+अ । दंशू दशने । पृषो. उब्भाअ-उब्भाअ-उद्भाव । उत्+भाव । उत्+भू+अ । भू सत्तायाम् ।
उत्कृष्टो भावः यस्य स उद्भावः ।।
अप+भाम-अपभाम-ओब्भाम-उम्भाम-उम्भाव-(वनी यो५)-उन्भाअ _अप+भाम+अ। अपगतः भामः क्रोधः यस्य स अपभामः-भाम् क्रोधे । उद्धत्थ-उद्धत्थ-उद्ध्वस्त । उद्ध्व स्+त । ध्वंस गतो अवलंसने च ।
गा० ९७-उज्जल्ला-उज्जल्ला-उत्ज्वाल्या । उत्+ज्वल्-ज्वाल+य+आ।ज्वल दीप्तौ।
उम्मड्डा-उम्मड्डा, उम्मदा-उन्मर्दा । उत्+मृद्+अ । मृद् क्षोदे । उच्चार-उच्चार-उच्चार । उत्+चार,उत्+च+अ । चर् गतिभक्षणयोः । उच्चाड-उच्चाड-उच्चाट । उत्+चटू+अ । चद मेदे । उच्चेव-उच्चेव-उच्चीव् । उत्+ची+अ । ची आदान-संवरणयोः । उच्चत्थ-उच्चत्थ-उच्चार्थ । उच्च+अर्थ+उच्चत्थ ।
उच्च+स्थ-उच्चस्थ-उच्चत्थ । गा० ९८-उअह-उतह-उतयथ । 'उत' अव्यय३५ नाम ६२॥ नामधातुनु
ક્રિયાપદ–બીજે પુરુષ બહુવચન उडिद-अदिड-अदिट । अद्+इट । अद् भक्षणे । अद्यन्ते बलार्थिभिः
भक्ष्यन्ते इति षो.
ऊर्द+अिट-ऊटि-उदिड-उडिद षोः । ऊर्द मान-क्रीडयोश्च चकारात् आस्वादने । ऊद्यन्ते आस्वाद्यन्ते वलार्थिभिः इति । उअरी-उअरी-उदरी । उदरशब्द: त्रिलिङ्ग:--हैमालङ्गा । उल्लोच-उल्लोच-उल्लोच । उत्+लोच्+अ । लोच् दर्शने । “उल्लोच्यते - अपनीयते अनेन आतपादि चन्द्रकाख्यः अथवा उपरि लोच्यते उल्लोचः”
-अभ२० अलि यि चन्द्रक-या . .. उंछअ-उंछअ-उछक । छु+अक । उछ्--उञ्छे ।। गा० ९९-उड्डास-उड्डास-उद्दास । उत्+दस्+अ । दस उपक्षये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org