________________
उल्लुक्क उल्लुक्क - उतूरुग्ण । उत्+रुरण ८|२|२| उत्+रुज्+न । रुज् भङ्ग । उत्फुण्ण- उप्फुण्ण- उत्पूर्ण । उत् + पूर्ण उत् + पूर्+न । पूर् आप्यायने । उच्छाह - उच्छाह - उत्साह - उत्+साह उत् + सह् + अ । सहू मर्षणे ।
।
उद्यम्य सहनम् । " उत्साहः सूत्रे उद्यमे " - डेभ भने०
४४.
गा० ९३ - उत्थग्घ- उत्थग्घ - उत्स्थग । उत् + स्थग्+अ । स्थग् संवरणे । उत् + मस्त-मस्+त (९० २०० ) मस्तः
उम्मत्थ- उम्मत्थ-उन्मस्त । मूर्धा । म परिणामे ।
उत्थल्ला - उत्थल्ला उत्स्थल ।
उद्देही उद्देही उपदेही उपदेहिका-ओद्देहिआ उद्देही उप+दिह+अक । "उपदिह्यते मृत् अनया उपदेहिका - लि० सिं०
गा० ९४ - उक्कोडी - उक्कोडी - उत्कोटि । उत्+कुट्+इ ( शा० ११८) कुटू
कौटिल्ये ।
उत् + कु+टि - उक्कोडी | कु शब्दे । पृषे॥०
उत्+कोक्+अटि= उत्कोकटि-उक्कोअडी-उक्कोडी । पृषो० " कोकते वाशते कोकः " अम१०
उसीर - उसीर - उशीर । उश्यते काम्यते - उशीर । उश्+ईर । वश् कान्तौ । ઉણા ૪૧૯
उप्फेस - उप्पेस-उत्पेष । उत्+पिष् +अ । पिष् संचूर्णने ।
उम्मल्ला- उम्मल्ला--- उम्मल्ला । उत्+मल्ल + अ । मल्ल धारणे । उत्तूह - ओतूह - अपतीर्थ । अपगतं तीर्थं यस्माद् यस्य वा ८|१|१०४॥ “तीर्थम् अवतारे” डेभ ने अवतारः अवतरणस्थानम् । गा० ९५ - उज्झस - उज्झस, उज्जस - उद्यस । उत्+यस । उत्+यस्+अ । यस् प्रयत्ने । आम ।
उब्भग्ग-उब्भग्ग-उद्द्भग्न । उत्+भञ्ज्+न । उच्छिल्ल - उच्छिड्ड- उत् छिद्र । उत्+छि+र | छिद् द्वैधीकरणे - छेदने
( ० ३८८ )
उच्छुअ उच्छअ-उत्क्षत | उत्+क्षत । उत्+क्षण+त । क्षण् हिंसायाम् ।
પૃષા
उम्मर - उम्बर- उदुम्बर- ८।१।२७० “ उदुम्बर: देहल्याम्" - डैम खने० उन्द्+वरं । उन्दू क्लेदने (Bull० ४४४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org