________________
X
.
उलिय-ओलोइय-अवलोकित । उअअ-उउअ-ऋजुक । उक्खली-उक्खली-उखा+ल-उक्खल+ई-उक्खली- पो०. उषन्ति पचन्ति
अस्याम् उखा (GU० ८८) "ओखति वा उखा"-ओख शोषणालमर्थयोः
"उखा पिठरम्"-सम२० अमिक वि० गा० ८९-उल्लुट्ट-उल्लुट्ट-पल्लट्ट-पर्यस्त-८।२।४७।
उविय-उइय, दुतित-द्रुतित । दुत+इत, द्रुत+इत । दु+त, द्रु+त । दु द्रु गतौ । उसुअ-ओसुअ-अपश्रुत । अप+श्रुत-ओसुय-उसुअ
उसुअ-उत्श्रुत-उत्+श्रुत-शास्त्रनी माथा विपरीत. उम्मत्त-उम्मत्त-उन्मत्त-उत्+म+त । मद् हर्षे ।
उलित्त-उलित्त-उलपित-षो०, उलपं जलम् (७.० ३०७) गा० ९०-उग्घट्टि-उग्घट्टि-उद्घट्टि । ऊर्ध्वं घट्टते-उत्+घटू इ । घट् चलने ।
उयालि-उयाली उदलीक । उत्+अलीक-उदलीक-उयलीअ । अलीक-ललाट । ललाटाद् ऊर्ध्वम् उदलीक (GIL0 3८) अलीकम्-ललाटम् । अल भूषणादौ । उरत्त-उरत्त-उरिफ्त । उत्+रिफ्त-उरित्त-उरत्त । रिफू हिंसायाम् । उंबर-उंबर-उदुम्बर । --८।१।२७० । उच्छुर-उच्छुर-उत्क्षुर-ऊर्ध्वं क्षुरात् उच्छुर । क्षुर छेदने । छेदनातिक्रान्त... नहित. उप्फाल-उप्फाल-उप्फाल । उत्+स्फल्+अ । स्फल स्फुरणे ।
उत्पाट । उत्+पाट ८।१।२३२ उत्पाटयति उत्पाट-उत्+पाट्+अ। पट गतौ गा० ९१-उल्ल)-उद्दल्ली-उत+स्थल्यो स्थल स्थाने ।
उट्ठल उट्ठल उत्+स्थल ) उम्मल-उम्मल-उत्+मल । मल धारणे । उक्कुंड-उक्कुंड-उत्कुण्ड-उत्+कुण्ड्+अ । कुण्ड दाहे । उड्डाअ-उड्डाअ-उद्दाव-उत्+दु+अ । उत्+दाव-उद्दाव । दु गतौ ।
उप्फोअ-उप्पोह-उत्प्रोथ उत्+प्रोथ्+अ । प्रोथ पर्याप्तौ पृष० गा० ९२-उक्कोडा-उक्कोडा-उत्कोटा । उत्+कुद+अ । कुटू कौटिल्ये ।
उत्कोच-उत+कोच-उक्कोअ+डा-उक्कोअडा-उक्कोडा। उत् कुच + ___ अ। कुच कौटिल्ये । कुच् संपर्चन-कौटिल्य-प्रतिष्टम्भ-विलेखनेषु । उक्कंडा-उक्कंडा-उत्कण्डा । उत्+कण्ड+अ । कण्ड् भेदे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org