________________
उक्त-उक्त-दुक्क, ढौक । ढौक गतौ-पृषी, पाढोक-५ो सारा उच्छ-उच्छ-उच्छ । उच्छति इति उच्छ । उच्छ+अ ।-षो.
उक्ष-उच्छ । उष-उच्छ्+अ । उक्ष् सेचने । उड्ड-उड्ड-ओड्र । ओण+र । ओण् अपनयने । (610 3८६) भ अनेक
मलि. यि सभ२० ओड्रपुष्प । गा० ८६-उर-उर-उरस । उरस+अ.---.५।१।१७१। उरस ऐश्वर्ये कण्ड्वा० । उच्च-उच्च-उच्च । उत्+चि+अ । चि चयने । --५।१।१७१ सम२०
અભિ૦ ચિત્ર
उच्च-उच्छ-उत्स । उन्स (G० ५९७) उन्द् क्लेदने । उंबा-उंबा-उम्भा । उम्भू+अ-५।३।१०८ । उम्भत् पूरणे । उडु-उडअ-उडउ, उटज । वद्+अज (९० १३४) वट् वेष्टने । उंबी-उंबी-उम्भी । उम्भ+इ (Gl० १०८) उम्भत् पूरणे ।
गा० ८७-उक्का-उक्का-उत्का-उत्+क+आ । उक्कंदी-उक्कंदी-उत्क्रन्दी । उत्+क्रन्द्+इ (G० १०८) क्रन्द् रोदन
आह्वानयोः । उल्लि-उल्लि-चुल्लि चुल्लू+ई । चुल्लू हावकरणे ( १०८)
चुद् प्रेरणे अमर० । सराव।-अवचुल्लि-ओचुल्लि-ओउल्लि-उल्लि-4भ२० मि. वि.
ગુ” ભાઇ ઓલચૂલે उद्दाण-उदाण-उद्घाण-उद्धा-उत्+धा+अन । धा धारणे दाने च । सम२०
અભિ૦ ચિં. उव्वा-उव्वा-और्व-उर्व+अ अथवा ऊरु+अ । अभ२० मालिक थि० - ऊष्मा-उम्हा-ऊवा । ऊषू+म । ऊष् रुजायाम् । (. ८११) उव्वर-उव्वर-और्वर-और्व+र ।
ऊष्म+र-उम्हर-उव्वर । 'र' स्वार्थिक उव्वाह-उव्वाह-उद्बाध-उत्+बाध्+अ । बाध् रोटने ।
उक्कोल-उक्कोल-उत्कोल-उत्+कूल+अ । कूल आवरणे । गा० ८८-उररी-उररी-कुररी-मलि. यि.
उहिया-उण्हिया-उष्णिका । उण्णम-उण्णम-उन्नम-उत्+नम् । णम् प्रहृत्वे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org